Pages

Sri Rudram Chamakam In English

Sri Rudram Chamakam – English lyrics(Text)
Sri Rudra Chamaka English Script


 oṃ agnā’viṣṇo sajoṣa’semāva’rdhantu vāṃ gira’ḥ | dyumnair-vāje’bhirāga’tam | vāja’śca me prasavaśca’ me praya’tiśca me prasi’tiśca me dhītiśca’ me kratu’śca me svara’śca me śloka’śca me śrāvaśca’ me śruti’śca me jyoti’śca me suva’śca me prāṇaśca’ mepānaśca’ me vyānaśca mesu’śca me cittaṃ ca’ ma ādhī’taṃ ca me vākca’ me mana’śca me cakṣu’śca me śrotra’ṃ ca me dakṣa’śca me bala’ṃ ca ma oja’śca me saha’śca ma āyu’śca me jarā ca’ ma ātmā ca’ me tanūśca’ me śarma’ ca me varma’ ca meṅgā’ni ca mesthāni’ ca me parūg’ṃṣi ca me śarī’rāṇi ca me || 1 ||

jaiṣṭhya’ṃ ca ma ādhi’patyaṃ ca me manyuśca’ me bhāma’śca mema’śca membha’śca me jemā ca’ me mahimā ca’ me varimā ca’ me prathimā ca’ me varṣmā ca’ me drāghuyā ca’ me vṛddhaṃ ca’ me vṛddhi’śca me satyaṃ ca’ me śraddhā ca’ me jaga’cca me dhana’ṃ ca me vaśa’śca me tviṣi’śca me krīḍā ca’ me moda’śca me jātaṃ ca’ me janiṣyamā’ṇaṃ ca me sūktaṃ ca’ me sukṛtaṃ ca’ me vittaṃ ca’ me vedya’ṃ ca me bhūtaṃ ca’ me bhaviṣyacca’ me sugaṃ ca’ me supathaṃ ca ma ṛddhaṃ ca ma ṛddhiśca me kluptaṃ ca’ me klupti’śca me matiśca’ me sumatiśca’ me || 2 ||

śaṃ ca’ me maya’śca me priyaṃ ca’ menukāmaśca’ me kāma’śca me saumanasaśca’ me bhadraṃ ca’ me śreya’śca me vasya’śca me yaśa’śca me bhaga’śca me dravi’ṇaṃ ca me yantā ca’ me dhartā ca’ me kṣema’śca me dhṛti’śca me viśva’ṃ ca me maha’śca me saṃvicca’ me ṅñātra’ṃ ca me sūśca’ me prasūśca’ me sīra’ṃ ca me layaśca’ ma ṛtaṃ ca’ memṛta’ṃ ca meyakṣmaṃ ca menā’mayacca me jīvātu’śca me dīrghāyutvaṃ ca’ menamitraṃ ca mebha’yaṃ ca me sugaṃ ca’ me śaya’naṃ ca me sūṣā ca’ me sudina’ṃ ca me || 3 ||

ūrkca’ me sūnṛtā’ ca me paya’śca me rasa’śca me ghṛtaṃ ca’ me madhu’ ca me sagdhi’śca me sapī’tiśca me kṛṣiśca’ me vṛṣṭi’śca me jaitra’ṃ ca ma audbhi’dyaṃ ca me rayiśca’ me rāya’śca me puṣṭaṃ ca me puṣṭi’śca me vibhu ca’ me prabhu ca’ me bahu ca’ me bhūya’śca me pūrṇaṃ ca’ me pūrṇata’raṃ ca mekṣi’tiśca me kūya’vāśca menna’ṃ ca mekṣu’cca me vrīhaya’śca me yavā”śca me māṣā”śca me tilā”śca me mudgāśca’ me khalvā”śca me godhūmā”śca me masurā”śca me priyaṅga’vaśca meṇa’vaśca me śyāmākā”śca me nīvārā”śca me || 4 ||

aśmā ca’ me mṛtti’kā ca me giraya’śca me parva’tāśca me sika’tāśca me vanas-pata’yaśca me hira’ṇyaṃ ca meya’śca me sīsa’ṃ ca me trapu’śca me śyāmaṃ ca’ me lohaṃ ca’ megniśca’ ma āpa’śca me vīrudha’śca ma oṣa’dhayaśca me kṛṣṇapacyaṃ ca’ mekṛṣṇapacyaṃ ca’ me grāmyāśca’ me paśava’ āraṇyāśca’ yaṅñena’ kalpantāṃ vittaṃ ca’ me vitti’śca me bhūtaṃ ca’ me bhūti’śca me vasu’ ca me vasatiśca’ me karma’ ca me śakti’śca mertha’śca ma ema’śca ma iti’śca me gati’śca me || 5 ||

agniśca’ ma indra’śca me soma’śca ma indra’śca me savitā ca’ ma indra’śca me sara’svatī ca ma indra’śca me pūṣā ca’ ma indra’śca me bṛhaspati’śca ma indra’śca me mitraśca’ ma indra’śca me varu’ṇaśca ma indra’śca me tvaṣṭhā’ ca ma indra’śca me dhātā ca’ ma indra’śca me viṣṇu’śca ma indra’śca meśvinau’ ca ma indra’śca me maruta’śca ma indra’śca me viśve’ ca me devā indra’śca me pṛthivī ca’ ma indra’śca mentari’kṣaṃ ca ma indra’śca me dyauśca’ ma indra’śca me diśa’śca ma indra’śca me mūrdhā ca’ ma indra’śca me prajāpa’tiśca ma indra’śca me || 6 ||

agṃśuśca’ me raśmiśca medā”bhyaśca medhi’patiśca ma upāgṃśuśca’ mentaryāmaśca’ ma aindravāyavaśca’ me maitrāvaruṇaśca’ ma āśvinaśca’ me pratiprasthāna’śca me śukraśca’ me manthī ca’ ma āgrayaṇaśca’ me vaiśvadevaśca’ me dhruvaśca’ me vaiśvānaraśca’ ma ṛtugrahāśca’ metigrāhyā”śca ma aiṃdrāgnaśca’ me vaiśvadevaśca’ me marutvatīyā”śca me māhendraśca’ ma ādityaśca’ me sāvitraśca’ me sārasvataśca’ me pauṣṇaśca’ me pātnīvataśca’ me hāriyojanaśca’ me || 7 ||

idhmaśca’ me barhiśca’ me vedi’śca me diṣṇi’yāśca me sruca’śca me camasāśca’ me grāvā’ṇaśca me svara’vaśca ma uparavāśca’ medhiṣava’ṇe ca me droṇakalaśaśca’ me vāyavyā’ni ca me pūtabhṛcca’ ma ādhavanīya’śca ma āgnī”dhraṃ ca me havirdhāna’ṃ ca me gṛhāśca’ me sada’śca me puroḍāśā”śca me pacatāśca’ mevabhṛthaśca’ me svagākāraśca’ me || 8 ||

agniśca’ me gharmaśca’ merkaśca’ me sūrya’śca me prāṇaśca’ meśvamedhaśca’ me pṛthivī ca medi’tiśca me diti’śca me dyauśca’ me śakva’rīraṅgula’yo diśa’śca me yaṅñena’ kalpantāmṛkca’ me sāma’ ca me stoma’śca me yaju’śca me dīkṣā ca’ me tapa’śca ma ṛtuśca’ me vrataṃ ca’ mehorātrayo”r-dṛṣṭyā bṛ’hadrathaṃtare ca me yaṅñena’ kalpetām || 9 ||

garbhā”śca me vatsāśca’ me tryavi’śca me tryavīca’ me dityavāṭ ca’ me dityauhī ca’ me pañcā’viśca me paṃcāvī ca’ me trivatsaśca’ me trivatsā ca’ me turyavāṭ ca’ me turyauhī ca’ me paṣṭhavāṭ ca’ me paṣṭhauhī ca’ ma ukṣā ca’ me vaśā ca’ ma ṛṣabhaśca’ me vehacca’ menaḍvāṃ ca me dhenuśca’ ma āyu’r-yaṅñena’ kalpatāṃ prāṇo yaṅñena’ kalpatām-apāno yaṅñena’ kalpatāṃ vyāno yaṅñena’ kalpatāṃ cakṣu’r-yaṅñena’ kalpatāg śrotra’ṃ yaṅñena’ kalpatāṃ mano’ yaṅñena’ kalpatāṃ vāg-yaṅñena’ kalpatām-ātmā yaṅñena’ kalpatāṃ yaṅño yaṅñena’ kalpatām || 10 ||

ekā’ ca me tisraśca’ me pañca’ ca me sapta ca’ me nava’ ca ma ekā’daśa ca me trayodaśa ca me pañca’daśa ca me saptada’śa ca me nava’daśa ca ma eka’vigṃśatiśca me trayo’vigṃśatiśca me pañca’vigṃśatiśca me sapta vig’ṃśatiśca me nava’vigṃśatiśca ma eka’trigṃśacca me traya’strigṃśacca me cata’s-raśca meṣṭau ca’ me dvāda’śa ca me ṣoḍa’śa ca me vigṃśatiśca’ me catu’rvigṃśatiśca meṣṭāvig’ṃśatiśca me dvātrig’ṃśacca me ṣaṭ-trig’ṃśacca me catvārigṃśacca’ me catu’ś-catvārigṃśacca meṣṭāca’tvārigṃśacca me vāja’śca prasavaścā’pijaśca kratu’śca suva’śca mūrdhā ca vyaśni’yaś-cāntyāyanaś-cāntya’śca bhauvanaśca bhuva’naś-cādhi’patiśca || 11 ||

oṃ iḍā’ devahūr-manu’r-yaj‌உjanīr-bṛhaspati’rukthāmadāni’ śagṃsiṣad-viśve’-devāḥ sū”ktavācaḥ pṛthi’vimātarmā mā’ higṃsīr-madhu’ maniṣye madhu’ janiṣye madhu’ vakṣyāmi madhu’ vadiṣyāmi madhu’matīṃ devebhyo vācamudyāsagṃśuśrūṣeṇyā”m manuṣye”bhyastaṃ mā’ devā a’vantu śobhāyai’ pitaronu’madantu ||

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ ||