Pages

Sri Rudram Chamakam In Sanskrit

Sri Rudram Chamakam – Snskrit lyrics(Text)
Sri Rudra Chamaka Devnagari Script

ॐ अग्ना॑विष्णॊ स॒जॊष॑सॆ॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्-वाजॆ॑भिराग॑तम् । वाज॑श्च मॆ प्रस॒वश्च॑ मॆ॒ प्रय॑तिश्च मॆ॒ प्रसि॑तिश्च मॆ धी॒तिश्च॑ मॆ क्रतु॑श्च मॆ॒ स्वर॑श्च मॆ॒ श्लॊक॑श्च मॆ॒ श्रा॒वश्च॑ मॆ॒ श्रुति॑श्च मॆ॒ ज्यॊति॑श्च मॆ॒ सुव॑श्च मॆ प्रा॒णश्च॑ मॆ‌உपा॒नश्च॑ मॆ व्या॒नश्च॒ मॆ‌உसु॑श्च मॆ चि॒त्तं च॑ म॒ आधी॑तं च मॆ॒ वाक्च॑ मॆ॒ मन॑श्च मॆ॒ चक्षु॑श्च मॆ॒ श्रॊत्रं॑ च मॆ॒ दक्ष॑श्च मॆ॒ बलं॑ च म॒ ऒज॑श्च मॆ॒ सह॑श्च म॒ आयु॑श्च मॆ ज॒रा च॑ म आ॒त्मा च॑ मॆ त॒नूश्च॑ मॆ॒ शर्म॑ च मॆ॒ वर्म॑ च॒ मॆ‌உङ्गा॑नि च मॆ॒‌உस्थानि॑ च मॆ॒ परूग्ं॑षि च मॆ॒ शरी॑राणि च मॆ ॥ 1 ॥

जैष्ठ्यं॑ च म॒ आधि॑पत्यं च मॆ म॒न्युश्च॑ मॆ॒ भाम॑श्च॒ मॆ‌உम॑श्च॒ मॆ‌உम्भ॑श्च मॆ जॆ॒मा च॑ मॆ महि॒मा च॑ मॆ वरि॒मा च॑ मॆ प्रथि॒मा च॑ मॆ व॒र्ष्मा च॑ मॆ द्राघु॒या च॑ मॆ वृ॒द्धं च॑ मॆ॒ वृद्धि॑श्च मॆ स॒त्यं च॑ मॆ श्र॒द्धा च॑ मॆ॒ जग॑च्च मॆ॒ धनं॑ च मॆ॒ वश॑श्च मॆ॒ त्विषि॑श्च मॆ क्री॒डा च॑ मॆ॒ मॊद॑श्च मॆ जा॒तं च॑ मॆ जनि॒ष्यमा॑णं च मॆ सू॒क्तं च॑ मॆ सुकृ॒तं च॑ मॆ वि॒त्तं च॑ मॆ॒ वॆद्यं॑ च मॆ भूतं च॑ मॆ भवि॒ष्यच्च॑ मॆ सु॒गं च॑ मॆ सु॒पथं च म ऋ॒द्धं च म ऋद्धिश्च मॆ क्लु॒प्तं च॑ मॆ॒ क्लुप्ति॑श्च मॆ म॒तिश्च॑ मॆ सुम॒तिश्च॑ मॆ ॥ 2 ॥

शं च॑ मॆ॒ मय॑श्च मॆ प्रि॒यं च॑ मॆ‌உनुका॒मश्च॑ मॆ॒ काम॑श्च मॆ सौमनस॒श्च॑ मॆ भ॒द्रं च॑ मॆ॒ श्रॆय॑श्च मॆ॒ वस्य॑श्च मॆ॒ यश॑श्च मॆ॒ भग॑श्च मॆ॒ द्रवि॑णं च मॆ य॒न्ता च॑ मॆ ध॒र्ता च॑ मॆ॒ क्षॆम॑श्च मॆ॒ धृति॑श्च मॆ॒ विश्वं॑ च मॆ॒ मह॑श्च मॆ स॒ंविच्च॑ मॆ॒ ज्ञात्रं॑ च मॆ॒ सूश्च॑ मॆ प्र॒सूश्च॑ मॆ॒ सीरं॑ च मॆ ल॒यश्च॑ म ऋ॒तं च॑ मॆ॒‌உमृतं॑ च मॆ‌உय॒क्ष्मं च॒ मॆ‌உना॑मयच्च मॆ जी॒वातु॑श्च मॆ दीर्घायु॒त्वं च॑ मॆ‌உनमि॒त्रं च॒ मॆ‌உभ॑यं च मॆ सु॒गं च॑ मॆ॒ शय॑नं च मॆ सू॒षा च॑ मॆ॒ सु॒दिनं॑ च मॆ ॥ 3 ॥

ऊर्क्च॑ मॆ सू॒नृता॑ च मॆ॒ पय॑श्च मॆ॒ रस॑श्च मॆ घृ॒तं च॑ मॆ॒ मधु॑ च मॆ॒ सग्धि॑श्च मॆ॒ सपी॑तिश्च मॆ कृ॒षिश्च॑ मॆ॒ वृष्टि॑श्च मॆ॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मॆ र॒यिश्च॑ मॆ॒ राय॑श्च मॆ पु॒ष्टं च मॆ॒ पुष्टि॑श्च मॆ वि॒भु च॑ मॆ प्र॒भु च॑ मॆ ब॒हु च॑ मॆ॒ भूय॑श्च मॆ पू॒र्णं च॑ मॆ पू॒र्णत॑रं च॒ मॆ‌உक्षि॑तिश्च मॆ॒ कूय॑वाश्च॒ मॆ‌உन्नं॑ च॒ मॆ‌உक्षु॑च्च मॆ व्री॒हय॑श्च मॆ॒ यवा॓श्च मॆ॒ माषा॓श्च मॆ॒ तिला॓श्च मॆ मु॒द्गाश्च॑ मॆ ख॒ल्वा॓श्च मॆ गॊ॒धूमा॓श्च मॆ म॒सुरा॓श्च मॆ प्रि॒यङ्ग॑वश्च॒ मॆ‌உण॑वश्च मॆ श्या॒माका॓श्च मॆ नी॒वारा॓श्च मॆ ॥ 4 ॥

अश्मा च॑ मॆ॒ मृत्ति॑का च मॆ गि॒रय॑श्च मॆ॒ पर्व॑ताश्च मॆ॒ सिक॑ताश्च मॆ॒ वन॒स्-पत॑यश्च मॆ॒ हिर॑ण्यं च॒ मॆ‌உय॑श्च मॆ॒ सीसं॑ च॒ मॆ त्रपु॑श्च मॆ श्या॒मं च॑ मॆ लॊ॒हं च॑ मॆ‌உग्निश्च॑ म आप॑श्च मॆ वी॒रुध॑श्च म॒ ऒष॑धयश्च मॆ कृष्णप॒च्यं च॑ मॆ‌உकृष्णपच्यं च॑ मॆ ग्रा॒म्याश्च॑ मॆ प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञॆन॑ कल्पन्तां वि॒त्तं च॑ मॆ॒ वित्ति॑श्च मॆ भू॒तं च॑ मॆ भूति॑श्च मॆ॒ वसु॑ च मॆ वस॒तिश्च॑ मॆ॒ कर्म॑ च मॆ॒ शक्ति॑श्च॒ मॆ‌உर्थ॑श्च म॒ ऎम॑श्च म इति॑श्च मॆ॒ गति॑श्च मॆ ॥ 5 ॥

अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मॆ॒ सॊम॑श्च म॒ इन्द्र॑श्च मॆ सवि॒ता च॑ म॒ इन्द्र॑श्च मॆ॒ सर॑स्वती च म॒ इन्द्र॑श्च मॆ पू॒षा च॑ म॒ इन्द्र॑श्च मॆ॒ बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मॆ मि॒त्रश्च॑ म॒ इन्द्र॑श्च मॆ॒ वरु॑णश्च म॒ इन्द्र॑श्च मॆ॒ त्वष्ठा॑ च म॒ इन्द्र॑श्च मॆ धा॒ता च॑ म॒ इन्द्र॑श्च मॆ॒ विष्णु॑श्च म॒ इन्द्र॑श्च मॆ‌உश्विनौ॑ च म॒ इन्द्र॑श्च मॆ म॒रुत॑श्च म॒ इन्द्र॑श्च मॆ॒ विश्वॆ॑ च मॆ दॆ॒वा इन्द्र॑श्च मॆ पृथि॒वी च॑ म॒ इन्द्र॑श्च मॆ‌உन्तरि॑क्षं च म॒ इन्द्र॑श्च मॆ द्यौश्च॑ म॒ इन्द्र॑श्च मॆ॒ दिश॑श्च म॒ इन्द्र॑श्च मॆ मू॒र्धा च॑ म॒ इन्द्र॑श्च मॆ प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मॆ ॥ 6 ॥

अ॒ग्ं॒शुश्च॑ मॆ र॒श्मिश्च॒ मॆ‌உदा॓भ्यश्च॒ मॆ‌உधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मॆ‌உन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मॆ मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मॆ प्रतिप्र॒स्थान॑श्च मॆ शु॒क्रश्च॑ मॆ म॒न्थी च॑ म आग्रय॒णश्च॑ मॆ वैश्वदॆ॒वश्च॑ मॆ ध्रु॒वश्च॑ मॆ वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मॆ‌உतिग्रा॒ह्या॓श्च म ऐन्द्रा॒ग्नश्च॑ मॆ वैश्वदॆ॒वश्च॑ मॆ मरुत्व॒तीया॓श्च मॆ माहॆ॒न्द्रश्च॑ म आदि॒त्यश्च॑ मॆ सावि॒त्रश्च॑ मॆ सारस्व॒तश्च॑ मॆ पौ॒ष्णश्च॑ मॆ पात्नीव॒तश्च॑ मॆ हारियॊज॒नश्च॑ मॆ ॥ 7 ॥

इ॒ध्मश्च॑ मॆ ब॒र्हिश्च॑ मॆ॒ वॆदि॑श्च मॆ॒ दिष्णि॑याश्च मॆ॒ स्रुच॑श्च मॆ चम॒साश्च॑ मॆ॒ ग्रावा॑णश्च मॆ॒ स्वर॑वश्च म उपर॒वाश्च॑ मॆ‌உधि॒षव॑णॆ च मॆ द्रॊणकल॒शश्च॑ मॆ वाय॒व्या॑नि च मॆ पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी॓ध्रं च मॆ हवि॒र्धानं॑ च मॆ गृ॒हाश्च॑ मॆ॒ सद॑श्च मॆ पुरॊ॒डाशा॓श्च मॆ पच॒ताश्च॑ मॆ‌உवभृथश्च॑ मॆ स्वगाका॒रश्च॑ मॆ ॥ 8 ॥

अ॒ग्निश्च॑ मॆ घ॒र्मश्च॑ मॆ॒‌உर्कश्च॑ मॆ॒ सूर्य॑श्च मॆ प्रा॒णश्च॑ मॆ‌உश्वमॆ॒धश्च॑ मॆ पृथि॒वी च॒ मॆ‌உदि॑तिश्च मॆ॒ दिति॑श्च मॆ॒ द्यौश्च॑ मॆ॒ शक्व॑रीर॒ङ्गुल॑यॊ॒ दिश॑श्च मॆ य॒ज्ञॆन॑ कल्पन्ता॒मृक्च॑ मॆ॒ साम॑ च मॆ॒ स्तॊम॑श्च मॆ॒ यजु॑श्च मॆ दी॒क्षा च॑ मॆ॒ तप॑श्च म ऋ॒तुश्च॑ मॆ व्र॒तं च॑ मॆ‌உहॊरा॒त्रयॊ॓र्-दृ॒ष्ट्या बृ॑हद्रथन्त॒रॆ च॒ मॆ य॒ज्ञॆन॑ कल्पॆताम् ॥ 9 ॥

गर्भा॓श्च मॆ व॒त्साश्च॑ मॆ॒ त्र्यवि॑श्च मॆ त्र्य॒वीच॑ मॆ दित्य॒वाट् च॑ मॆ दित्यौ॒ही च॑ मॆ॒ पञ्चा॑विश्च मॆ पञ्चा॒वी च॑ मॆ त्रिव॒त्सश्च॑ मॆ त्रिव॒त्सा च॑ मॆ तुर्य॒वाट् च॑ मॆ तुर्यौ॒ही च॑ मॆ पष्ठ॒वाट् च॑ मॆ पष्ठौ॒ही च॑ म उ॒क्षा च॑ मॆ व॒शा च॑ म ऋष॒भश्च॑ मॆ वॆ॒हच्च॑ मॆ‌உन॒ड्वां च मॆ धॆ॒नुश्च॑ म॒ आयु॑र्-य॒ज्ञॆन॑ कल्पतां प्रा॒णॊ य॒ज्ञॆन॑ कल्पताम्-अपा॒नॊ य॒ज्ञॆन॑ कल्पतां॒ व्या॒नॊ य॒ज्ञॆन॑ कल्पतां॒ चक्षु॑र्-य॒ज्ञॆन॑ कल्पता॒ग्॒ श्रॊत्रं॑ य॒ज्ञॆन॑ कल्पतां॒ मनॊ॑ य॒ज्ञॆन॑ कल्पतां॒ वाग्-य॒ज्ञॆन॑ कल्पताम्-आ॒त्मा य॒ज्ञॆन॑ कल्पतां य॒ज्ञॊ य॒ज्ञॆन॑ कल्पताम् ॥ 10 ॥

ऎका॑ च मॆ ति॒स्रश्च॑ मॆ॒ पञ्च॑ च मॆ स॒प्त च॑ मॆ॒ नव॑ च म॒ ऎका॑दश च मॆ॒ त्रयॊ॒दश च मॆ॒ पञ्च॑दश च मॆ स॒प्तद॑श च मॆ॒ नव॑दश च म॒ ऎक॑विग्ंशतिश्च मॆ॒ त्रयॊ॑विग्ंशतिश्च मॆ॒ पञ्च॑विग्ंशतिश्च मॆ स॒प्त विग्ं॑शतिश्च मॆ॒ नव॑विग्ंशतिश्च म॒ ऎक॑त्रिग्ंशच्च मॆ॒ त्रय॑स्त्रिग्ंशच्च मॆ॒ चत॑स्-रश्च मॆ॒‌உष्टौ च॑ मॆ॒ द्वाद॑श च मॆ॒ षॊड॑श च मॆ विग्ंश॒तिश्च॑ मॆ॒ चतु॑र्विग्ंशतिश्च मॆ॒‌உष्टाविग्ं॑शतिश्च मॆ॒ द्वात्रिग्ं॑शच्च मॆ॒ षट्-त्रिग्ं॑शच्च मॆ चत्वारि॒ग्॒ंशच्च॑ मॆ॒ चतु॑श्-चत्वारिग्ंशच्च मॆ‌உष्टाच॑त्वारिग्ंशच्च मॆ॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्-चान्त्याय॒नश्-चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्-चाधि॑पतिश्च ॥ 11 ॥

ॐ इडा॑ दॆव॒हूर्-मनु॑र्-यज्ञ॒नीर्-बृह॒स्पति॑रुक्थाम॒दानि॑ शग्ंसिष॒द्-विश्वॆ॑-दॆ॒वाः सू॓क्त॒वाचः॒ पृथि॑विमात॒र्मा मा॑ हिग्ंसी॒र्-म॒धु॑ मनिष्यॆ॒ मधु॑ जनिष्यॆ॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दॆ॒वॆभ्यॊ॒ वाच॒मुद्यासग्ंशुश्रूषॆ॒ण्या॓म् मनु॒ष्यॆ॓भ्य॒स्तं मा॑ दॆ॒वा अ॑वन्तु शॊ॒भायै॑ पि॒तरॊ‌உनु॑मदन्तु ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥