Pages

Sri Rudram Namakam In English

Sri Rudram Namakam – English lyrics(Text)
Sri Rudra Namaka English Script


 śrī rudra praśnaḥ

kṛṣṇa yajurvedīya taittirīya saṃhitā
caturthaṃ vaiśvadevaṃ kāṇḍam pañcamaḥ prapāṭhakaḥ

oṃ namo bhagavate’ rudrāya ||
nama’ste rudra manyava’ utota iṣa’ve nama’ḥ | nama’ste astu dhanva’ne bāhubhyā’muta te nama’ḥ | yā ta iṣu’ḥ śivata’mā śivaṃ babhūva’ te dhanu’ḥ | śivā śa’ravyā’ yā tava tayā’ no rudra mṛḍaya | yā te’ rudra śivā tanūraghorāpā’pakāśinī | tayā’ nastanuvā śanta’mayā giri’śaṃtābhicā’kaśīhi | yāmiṣu’ṃ giriśaṃta haste bibharṣyasta’ve | śivāṃ gi’ritra tāṃ ku’ru mā hig’ṃsīḥ puru’ṣaṃ jaga’t| śivena vaca’sā tvā giriśācchā’vadāmasi | yathā’ naḥ sarvamijjaga’dayakṣmagṃ sumanā asa’t | adhya’vocadadhivaktā pra’thamo daivyo’ bhiṣak | ahīg’-śca sarvā”ṃjambhayantsarvā”śca yātudhānya’ḥ | asau yastāmro a’ruṇa uta babhruḥ su’maṅgaḷa’ḥ | ye cemāgṃ rudrā abhito’ dikṣu śritāḥ sa’hasraśovaiṣāgṃ heḍa’ īmahe | asau yo’vasarpa’ti nīla’grīvo vilo’hitaḥ | utaina’ṃ gopā a’dṛśan-nadṛ’śan-nudahārya’ḥ | utainaṃ viśvā’ bhūtāni sa dṛṣṭo mṛ’ḍayāti naḥ | namo’ astu nīla’grīvāya sahasrākṣāya mīḍhuṣe” | atho ye a’sya satvā’nohaṃ tebhyo’karannama’ḥ | pramu’ṃca dhanva’nas-tvamubhayorārtni’ yorjyām | yāśca te hasta iṣa’vaḥ parā tā bha’gavo vapa | avatatya dhanustvagṃ saha’srākṣa śate’ṣudhe | niśīrya’ śalyānāṃ mukhā’ śivo na’ḥ sumanā’ bhava | vijyaṃ dhanu’ḥ kapardino viśa’lyo bāṇa’vāgm uta | ane’śan-nasyeṣa’va ābhura’sya niṣaṅgathi’ḥ | yā te’ hetir-mī’ḍuṣṭama haste’ babhūva’ te dhanu’ḥ | tayāsmān, viśvatas-tvama’yakṣmayā pari’bbhuja | nama’ste astvāyudhāyānā’tatāya dhṛṣṇave” | ubhābhyā’muta te namo’ bāhubhyāṃ tava dhanva’ne | pari’ te dhanva’no hetirasmān-vṛ’ṇaktu viśvata’ḥ | atho ya i’ṣudhistavāre asmannidhe’hi tam || 1 ||

śambha’ve nama’ḥ | nama’ste astu bhagavan-viśveśvarāya’ mahādevāya’ tryambakāya’ tripurāntakāya’ trikāgnikālāya’ kālāgnirudrāya’ nīlakaṇṭhāya’ mṛtyuṃjayāya’ sarveśva’rāya’ sadāśivāya’ śrīman-mahādevāya nama’ḥ ||

namo hira’ṇya bāhave senānye’ diśāṃ ca pata’ye namo namo’ vṛkṣebhyo hari’keśebhyaḥ paśūnāṃ pata’ye namo nama’ḥ saspiñja’rāya tviṣī’mate pathīnāṃ pata’ye namo namo’ babhluśāya’ vivyādhinennā’nāṃ pata’ye namo namo hari’keśāyopavītine’ puṣṭānāṃ pata’ye namo namo’ bhavasya’ hetyai jaga’tāṃ pata’ye namo namo’ rudrāyā’tatāvine kṣetrā’ṇāṃ pata’ye namo nama’ḥ sūtāyāha’ntyāya vanā’nāṃ pata’ye namo namo rohi’tāya sthapata’ye vṛkṣāṇāṃ pata’ye namo namo’ mantriṇe’ vāṇijāya kakṣā’ṇāṃ pata’ye namo namo’ bhuvantaye’ vārivaskṛtā-yauṣa’dhīnāṃ pata’ye namo nama’ uccair-gho’ṣāyākrandaya’te pattīnāṃ pata’ye namo nama’ḥ kṛtsnavītāya dhāva’te sattva’nāṃ pata’ye nama’ḥ || 2 ||

namaḥ saha’mānāya nivyādhina’ āvyādhinī’nāṃ pata’ye namo nama’ḥ kakubhāya’ niṣaṅgiṇe” stenānāṃ pata’ye namo namo’ niṣaṅgiṇa’ iṣudhimate’ taska’rāṇāṃ pata’ye namo namo vañca’te parivañca’te stāyūnāṃ pata’ye namo namo’ nicerave’ paricarāyāra’ṇyānāṃ pata’ye namo nama’ḥ sṛkāvibhyo jighāg’ṃsadbhyo muṣṇatāṃ pata’ye namo namo’simadbhyo naktañcara’dbhyaḥ prakṛntānāṃ pata’ye namo nama’ uṣṇīṣine’ giricarāya’ kuluñcānāṃ pata’ye namo nama iṣu’madbhyo dhanvāvibhya’śca vo namo nama’ ātan-vānebhya’ḥ pratidadhā’nebhyaśca vo namo nama’ āyaccha’dbhyo visṛjad-bhya’śca vo namo namossa’dbhyo vidya’d-bhyaśca vo namo nama āsī’nebhyaḥ śayā’nebhyaśca vo namo nama’ḥ svapadbhyo jāgra’d-bhyaśca vo namo namastiṣṭha’dbhyo dhāva’d-bhyaśca vo namo nama’ḥ sabhābhya’ḥ sabhāpa’tibhyaśca vo namo namo aśvebhyośva’patibhyaśca vo nama’ḥ || 3 ||

nama’ āvyādhinī”bhyo vividhya’ntībhyaśca vo namo nama uga’ṇābhyastṛgaṃ-hatībhyaśca’ vo namo namo’ gṛtsebhyo’ gṛtsapa’tibhyaśca vo namo namo vrāte”bhyo vrāta’patibhyaśca vo namo namo’ gaṇebhyo’ gaṇapa’tibhyaśca vo namo namo virū’pebhyo viśvarū’pebhyaśca vo namo namo’ mahadbhya’ḥ, kṣullakebhya’śca vo namo namo’ rathibhyorathebhya’śca vo namo namo rathe”bhyo ratha’patibhyaśca vo namo nama’ḥ senā”bhyaḥ senānibhya’śca vo namo nama’ḥ, kṣattṛbhya’ḥ saṅgrahītṛbhya’śca vo namo namastakṣa’bhyo rathakārebhya’śca vo namo’ namaḥ kulā’lebhyaḥ karmāre”bhyaśca vo namo nama’ḥ puñjiṣṭe”bhyo niṣādebhya’śca vo namo nama’ḥ iṣukṛdbhyo’ dhanvakṛd-bhya’śca vo namo namo’ mṛgayubhya’ḥ śvanibhya’śca vo namo namaḥ śvabhyaḥ śvapa’tibhyaśca vo nama’ḥ || 4 ||

namo’ bhavāya’ ca rudrāya’ ca nama’ḥ śarvāya’ ca paśupata’ye ca namo nīla’grīvāya ca śitikaṇṭhā’ya ca nama’ḥ kapardhine’ ca vyu’ptakeśāya ca nama’ḥ sahasrākṣāya’ ca śatadha’nvane ca namo’ giriśāya’ ca śipiviṣṭāya’ ca namo’ mīḍhuṣṭa’māya ceṣu’mate ca namo” hrasvāya’ ca vāmanāya’ ca namo’ bṛhate ca varṣī’yase ca namo’ vṛddhāya’ ca saṃvṛdhva’ne ca namo agri’yāya ca prathamāya’ ca nama’ āśave’ cājirāya’ ca namaḥ śīghri’yāya ca śībhyā’ya ca nama’ ūrmyā’ya cāvasvanyā’ya ca nama’ḥ strotasyā’ya ca dvīpyā’ya ca || 5 ||

namo” jyeṣṭhāya’ ca kaniṣṭhāya’ ca nama’ḥ pūrvajāya’ cāparajāya’ ca namo’ madhyamāya’ cāpagalbhāya’ ca namo’ jaghanyā’ya ca budhni’yāya ca nama’ḥ sobhyā’ya ca pratisaryā’ya ca namo yāmyā’ya ca kṣemyā’ya ca nama’ urvaryā’ya ca khalyā’ya ca namaḥ ślokyā’ya cāvasānyā’ya ca namo vanyā’ya ca kakṣyā’ya ca nama’ḥ śravāya’ ca pratiśravāya’ ca nama’ āśuṣe’ṇāya cāśura’thāya ca namaḥ śūrā’ya cāvabhindate ca namo’ varmiṇe’ ca varūdhine’ ca namo’ bilmine’ ca kavacine’ ca nama’ḥ śrutāya’ ca śrutase’nāya ca || 6 ||

namo’ duṃdubhyā’ya cāhananyā’ya ca namo’ dhṛṣṇave’ ca pramṛśāya’ ca namo’ dūtāya’ ca prahi’tāya ca namo’ niṣaṅgiṇe’ ceṣudhimate’ ca nama’s-tīkṣṇeṣa’ve cāyudhine’ ca nama’ḥ svāyudhāya’ ca sudhanva’ne ca namaḥ srutyā’ya ca pathyā’ya ca nama’ḥ kāṭyā’ya ca nīpyā’ya ca namaḥ sūdyā’ya ca sarasyā’ya ca namo’ nādyāya’ ca vaiśantāya’ ca namaḥ kūpyā’ya cāvaṭyā’ya ca namo varṣyā’ya cāvarṣyāya’ ca namo’ meghyā’ya ca vidyutyā’ya ca nama īdhriyā’ya cātapyā’ya ca namo vātyā’ya ca reṣmi’yāya ca namo’ vāstavyā’ya ca vāstupāya’ ca || 7 ||

namaḥ somā’ya ca rudrāya’ ca nama’stāmrāya’ cāruṇāya’ ca nama’ḥ śaṅgāya’ ca paśupata’ye ca nama’ ugrāya’ ca bhīmāya’ ca namo’ agrevadhāya’ ca dūrevadhāya’ ca namo’ hantre ca hanī’yase ca namo’ vṛkṣebhyo hari’keśebhyo nama’stārāya nama’śśambhave’ ca mayobhave’ ca nama’ḥ śaṃkarāya’ ca mayaskarāya’ ca nama’ḥ śivāya’ ca śivata’rāya ca namastīrthyā’ya ca kūlyā’ya ca nama’ḥ pāryā’ya cāvāryā’ya ca nama’ḥ pratara’ṇāya cottara’ṇāya ca nama’ ātāryā’ya cālādyā’ya ca namaḥ śaṣpyā’ya ca phenyā’ya ca nama’ḥ sikatyā’ya ca pravāhyā’ya ca || 8 ||

nama’ iriṇyā’ya ca prapathyā’ya ca nama’ḥ kigṃśilāya’ ca kṣaya’ṇāya ca nama’ḥ kapardine’ ca pulastaye’ ca namo goṣṭhyā’ya ca gṛhyā’ya ca namas-talpyā’ya ca gehyā’ya ca nama’ḥ kāṭyā’ya ca gahvareṣṭhāya’ ca namo” hṛdayyā’ya ca niveṣpyā’ya ca nama’ḥ pāgṃ savyā’ya ca rajasyā’ya ca namaḥ śuṣkyā’ya ca harityā’ya ca namo lopyā’ya colapyā’ya ca nama’ ūrmyā’ya ca sūrmyā’ya ca nama’ḥ parṇyāya ca parṇaśadyā’ya ca namo’paguramā’ṇāya cābhighnate ca nama’ ākhkhidate ca prakhkhidate ca namo’ vaḥ kirikebhyo’ devānāgṃ hṛda’yebhyo namo’ vikṣīṇakebhyo namo’ vicinvat-kebhyo nama’ ānir hatebhyo nama’ āmīvat-kebhya’ḥ || 9 ||

drāpe andha’saspate dari’dran-nīla’lohita | eṣāṃ puru’ṣāṇāmeṣāṃ pa’śūnāṃ mā bhermāro mo e’ṣāṃ kiṃcanāma’mat | yā te’ rudra śivā tanūḥ śivā viśvāha’bheṣajī | śivā rudrasya’ bheṣajī tayā’ no mṛḍa jīvase” || imāgṃ rudrāya’ tavase’ kapardine” kṣayadvī’rāya prabha’rāmahe matim | yathā’ naḥ śamasa’d dvipade catu’ṣpade viśva’ṃ puṣṭaṃ grāme’ asminnanā’turam | mṛḍā no’ rudrota no maya’skṛdhi kṣayadvī’rāya nama’sā vidhema te | yacchaṃ ca yośca manu’rāyaje pitā tada’śyāma tava’ rudra praṇī’tau | mā no’ mahānta’muta mā no’ arbhakaṃ mā na ukṣa’ntamuta mā na’ ukṣitam | mā no’vadhīḥ pitaraṃ mota mātara’ṃ priyā mā na’stanuvo’ rudra rīriṣaḥ | mā na’stoke tana’ye mā na āyu’ṣi mā no goṣu mā no aśve’ṣu rīriṣaḥ | vīrānmā no’ rudra bhāmitova’dhīr-haviṣma’nto nama’sā vidhema te | ārātte’ goghna uta pū’ruṣaghne kṣayadvī’rāya sum-namasme te’ astu | rakṣā’ ca no adhi’ ca deva brūhyathā’ ca naḥ śarma’ yaccha dvibarhā”ḥ | stuhi śrutaṃ ga’rtasadaṃ yuvā’naṃ mṛganna bhīmamu’pahantumugram | mṛḍā ja’ritre ru’dra stavā’no anyante’ asmanniva’pantu senā”ḥ | pari’ṇo rudrasya’ hetir-vṛ’ṇaktu pari’ tveṣasya’ durmati ra’ghāyoḥ | ava’ sthirā maghava’d-bhyas-tanuṣva mīḍh-va’stokāya tana’yāya mṛḍaya | mīḍhu’ṣṭama śiva’mata śivo na’ḥ sumanā’ bhava | parame vṛkṣa āyu’dhannidhāya kṛttiṃ vasā’na āca’ra pinā’kaṃ bibhradāga’hi | viki’rida vilo’hita nama’ste astu bhagavaḥ | yāste’ sahasrag’ṃ hetayonyamasman-nivapantu tāḥ | sahasrā’ṇi sahasradhā bā’huvostava’ hetaya’ḥ | tāsāmīśā’no bhagavaḥ parācīnā mukhā’ kṛdhi || 10 ||

sahasrā’ṇi sahasraśo ye rudrā adhi bhūmyā”m | teṣāg’ṃ sahasrayojanevadhanvā’ni tanmasi | asmin-ma’hat-ya’rṇave”ntari’kṣe bhavā adhi’ | nīla’grīvāḥ śitikaṇṭhā”ḥ śarvā adhaḥ, kṣa’mācarāḥ | nīla’grīvāḥ śitikaṇṭhā divag’ṃ rudrā upa’śritāḥ | ye vṛkṣeṣu’ saspiñja’rā nīla’grīvā vilo’hitāḥ | ye bhūtānām-adhi’patayo viśikhāsa’ḥ kapardi’naḥ | ye anne’ṣu vividhya’nti pātre’ṣu piba’to janān’ | ye pathāṃ pa’thirakṣa’ya ailabṛdā’ yavyudha’ḥ | ye tīrthāni’ pracara’nti sṛkāva’nto niṣaṅgiṇa’ḥ | ya etāva’ntaśca bhūyāg’ṃsaśca diśo’ rudrā vi’tasthire | teṣāg’ṃ sahasrayojanevadhanvā’ni tanmasi | namo’ rudhrebhyo ye pṛ’thivyāṃ ye”ntari’kṣe ye divi yeṣāmannaṃ vāto’ var-ṣamiṣa’vas-tebhyo daśa prācīrdaśa’ dakṣiṇā daśa’ pratīcīr-daśo-dī’cīr-daśordhvās-tebhyo namaste no’ mṛḍayantu te yaṃ dviṣmo yaśca’ no dveṣṭi taṃ vo jambhe’ dadhāmi || 11 ||

trya’mbakaṃ yajāmahe sugandhiṃ pu’ṣṭivardha’nam | urvārukami’va bandha’nān-mṛtyo’r-mukṣīya māmṛtā”t | yo rudro agnau yo apsu ya oṣa’dhīṣu yo rudro viśvā bhuva’nā viveśa tasmai’ rudrāya namo’ astu | tamu’ ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśva’sya kṣaya’ti bheṣajasya’ | yakṣvā”mahe sau”manasāya’ rudraṃ namo”bhir-devamasu’raṃ duvasya | ayaṃ me hasto bhaga’vānayaṃ me bhaga’vattaraḥ | ayaṃ me” viśvabhe”ṣajoyagṃ śivābhi’marśanaḥ | ye te’ sahasra’mayutaṃ pāśā mṛtyo martyā’ya hanta’ve | tān yaṅñasya’ māyayā sarvānava’ yajāmahe | mṛtyave svāhā’ mṛtyave svāhā” | oṃ namo bhagavate rudrāya viṣṇave mṛtyu’rme pāhi ||

prāṇānāṃ granthirasi rudro mā’ viśāntakaḥ | tenānnenā”pyāyasva ||

sadāśivom |

oṃ śāṃtiḥ śāṃtiḥ śānti’ḥ