Pages

Dakshina Murthy Stotram in English

Dakshina Murthy Stotram – English lyrics (text)

Dakshina Murthy Stotram – English Script

Author: ādi śaṅkarācārya

śāntipāṭhaḥ
oṃ yo brahmāṇaṃ vidadhāti pūrvaṃ
yo vai vedāṃśca prahiṇoti tasmai |
taṃhadevamātma buddhiprakāśaṃ
mumukṣurvai śaraṇamahaṃ prapadye ||

dhyānam
oṃ maunavyākhyā prakaṭitaparabrahmatatvaṃyuvānaṃ
varśiṣṭhāntevasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ |
ācāryendraṃ karakalita cinmudramānandamūrtiṃ
svātmarāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe ||

vaṭaviṭapisamīpe bhūmibhāge niṣaṇṇaṃ
sakalamunijanānāṃ ṅñānadātāramārāt |
tribhuvanagurumīśaṃ dakṣiṇāmūrtidevaṃ
jananamaraṇaduḥkhaccheda dakṣaṃ namāmi ||

citraṃ vaṭatarormūle vṛddhāḥ śiṣyāḥ gururyuvā |
gurostu maunavyākhyānaṃ śiṣyāstucchinnasaṃśayāḥ ||

oṃ namaḥ praṇavārthāya śuddhaṅñānaikamūrtaye |
nirmalāya praśāntāya dakṣiṇāmūrtaye namaḥ ||

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
gurussākṣāt paraṃ brahmā tasmai śrī gurave namaḥ ||

nidhaye sarvavidyānāṃ bhiṣaje bhavarogiṇām |
gurave sarvalokānāṃ dakṣiṇāmūrtaye namaḥ ||

cidoghanāya maheśāya vaṭamūlanivāsine |
saccidānanda rūpāya dakṣiṇāmūrtaye namaḥ ||

īśvaro gururātmeti mūtribheda vibhāgine |
vyomavad vyāptadehāya dakṣiṇāmūrtaye namaḥ ||

aṅguṣthatarjanīyogamudrā vyājenayoginām |
śṛtyarthaṃ brahmajīvaikyaṃ darśayanyogatā śivaḥ ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

viśvandarpaṇa dṛśyamāna nagarī tulyaṃ nijāntargataṃ
paśyannātmani māyayā bahirivodbhūtaṃ yathānidrayā |
yassākṣātkurute prabhodhasamaye svātmāname vādvayaṃ
tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 1 ||

bījasyāntati vāṅkuro jagaditaṃ prāṅnarvikalpaṃ punaḥ
māyākalpita deśakālakalanā vaicitryacitrīkṛtam |
māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svecchayā
tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 2 ||

yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsate
sākṣāttatvamasīti vedavacasā yo bodhayatyāśritān |
yassākṣātkaraṇādbhavenna puranāvṛttirbhavāmbhonidhau
tasmai śrīgurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 3 ||

nānācchidra ghaṭodara sthita mahādīpa prabhābhāsvaraṃ
ṅñānaṃ yasya tu cakṣurādikaraṇa dvārā bahiḥ spandate |
jānāmīti tameva bhāntamanubhātyetatsamastaṃ jagat
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 4 ||

dehaṃ prāṇamapīndriyāṇyapi calāṃ buddhiṃ ca śūnyaṃ viduḥ
strī bālāndha jaḍopamāstvahamiti bhrāntābhṛśaṃ vādinaḥ |
māyāśakti vilāsakalpita mahāvyāmoha saṃhāriṇe
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 5 ||

rāhugrasta divākarendu sadṛśo māyā samācchādanāt
sanmātraḥ karaṇopa saṃharaṇato yo‌உbhūtsuṣuptaḥ pumān |
prāgasvāpsamiti prabhodasamaye yaḥ pratyabhiṅñāyate
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 6 ||

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā |
svātmānaṃ prakaṭīkaroti bhajatāṃ yo mudrayā bhadrayā
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 7 ||

viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyacāryatayā tathaiva pitṛ putrādyātmanā bhedataḥ |
svapne jāgrati vā ya eṣa puruṣo māyā paribhrāmitaḥ
tasmai śrī gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 8 ||

bhūrambhāṃsyanalo‌உnilo‌உmbara maharnātho himāṃśuḥ pumān
ityābhāti carācarātmakamidaṃ yasyaiva mūrtyaṣṭakam |
nānyatkiñcana vidyate vimṛśatāṃ yasmātparasmādvibho
tasmai gurumūrtaye nama idaṃ śrī dakṣiṇāmūrtaye || 9 ||

sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stave
tenāsva śravaṇāttadartha mananāddhyānācca saṅkīrtanāt |
sarvātmatvamahāvibhūti sahitaṃ syādīśvaratvaṃ svataḥ
siddhyettatpunaraṣṭadhā pariṇataṃ caiśvarya mavyāhatam || 10 ||

|| iti śrīmacchaṅkarācāryaviracitaṃ dakṣiṇāmurtistotraṃ sampūrṇam ||