Pages

Manyu Suktam in English

Manyu Suktam – English Lyrics (Text)

Manyu Suktam – English Script

ṛgveda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84

yaste” manyo‌உvi’dhad vajra sāyaka saha oja’ḥ puṣyati viśva’mānuṣak |
sāhyāma dāsamāryaṃ tvayā” yujā saha’skṛtena saha’sā saha’svatā || 1 ||

manyurindro” manyurevāsa’ devo manyur hotā varu’ṇo jātave”dāḥ |
manyuṃ viśa’ īḷate mānu’ṣīryāḥ pāhi no” manyo tapa’sā sajoṣā”ḥ || 2 ||

abhī”hi manyo tavasastavī”yān tapa’sā yujā vi ja’hi śatrū”n |
amitrahā vṛ’trahā da’syuhā ca viśvā vasūnyā bha’rā tvaṃ na’ḥ || 3 ||

tvaṃ hi ma”nyo abhibhū”tyojāḥ svayambhūrbhāmo” abhimātiṣāhaḥ |
viśvaca’r-ṣaṇiḥ sahu’riḥ sahā”vānasmāsvojaḥ pṛta’nāsu dhehi || 4 ||

abhāgaḥ sannapa pare”to asmi tava kratvā” taviṣasya’ pracetaḥ |
taṃ tvā” manyo akraturji’hīḷāhaṃ svātanūrba’ladeyā”ya mehi’ || 5 ||

ayaṃ te” asmyupa mehyarvāṅ pra’tīcīnaḥ sa’hure viśvadhāyaḥ |
manyo” vajrinnabhi māmā va’vṛtsvahanā”va dasyū”n ṛta bo”dhyāpeḥ || 6 ||

abhi prehi’ dakṣiṇato bha’vā me‌உdhā” vṛtrāṇi’ jaṅghanāva bhūri’ |
juhomi’ te dharuṇaṃ madhvo agra’mubhā u’pāṃśu pra’thamā pi’bāva || 7 ||

tvayā” manyo saratha’mārujanto harṣa’māṇāso dhṛṣitā ma’rutvaḥ |
tigmeṣa’va āyu’dhā saṃśiśā”nā abhi praya”ntu naro” agnirū”pāḥ || 8 ||

agniri’va manyo tviṣitaḥ sa’hasva senānīrna’ḥ sahure hūta e”dhi |
hatvāya śatrūn vi bha’jasva veda ojo mimā”no vimṛdho” nudasva || 9 ||

saha’sva manyo abhimā”timasme rujan mṛṇan pra’mṛṇan prehi śatrū”n |
ugraṃ te pājo” nanvā ru’rudhre vaśī vaśa”ṃ nayasa ekaja tvam || 10 ||

eko” bahūnāma’si manyavīḷito viśa”ṃviśaṃ yudhaye saṃ śi’śādhi |
akṛ’ttaruk tvayā” yujā vayaṃ dyumantaṃ ghoṣa”ṃ vijayāya’ kṛṇmahe || 11 ||

vijeṣakṛdindra’ ivānavabravo(o)3’‌உsmāka”ṃ manyo adhipā bha’veha |
priyaṃ te nāma’ sahure gṛṇīmasi vidmātamutsaṃ yata’ ābabhūtha’ || 12 ||

ābhū”tyā sahajā va’jra sāyaka saho” bibharṣyabhibhūta utta’ram |
kratvā” no manyo sahamedye”dhi mahādhanasya’ puruhūta saṃsṛji’ || 13 ||

saṃsṛ’ṣṭaṃ dhana’mubhaya”ṃ samākṛ’tamasmabhya”ṃ dattāṃ varu’ṇaśca manyuḥ |
bhiyaṃ dadhā”nā hṛda’yeṣu śatra’vaḥ parā”jitāso apa nila’yantām || 14 ||

dhanva’nāgādhanva’ nājiñja’yema dhanva’nā tīvrāḥ samado” jayema |
dhanuḥ śatro”rapakāmaṃ kṛ’ṇoti dhanva’ nāsarvā”ḥ pradiśo” jayema ||

bhadraṃ no api’ vātaya mana’ḥ ||

oṃ śāntā’ pṛthivī śi’vamantarikṣaṃ dyaurno” devya‌உbha’yanno astu |
śivā diśa’ḥ pradiśa’ uddiśo” na‌உāpo” viśvataḥ pari’pāntu sarvataḥ śāntiḥ śāntiḥ śānti’ḥ ||