Pages

Shiva Bhujangam in English

Shiva Bhujangam – English Lyrics (Text)

Shiva Bhujangam – English Script

galaddānagaṇḍaṃ miladbhṛṅgaṣaṇḍaṃ
calaccāruśuṇḍaṃ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṃ vipadbhaṅgacaṇḍaṃ
śivapremapiṇḍaṃ bhaje vakratuṇḍam || 1 ||

anādyantamādyaṃ paraṃ tattvamarthaṃ
cidākāramekaṃ turīyaṃ tvameyam |
haribrahmamṛgyaṃ parabrahmarūpaṃ
manovāgatītaṃ mahaḥśaivamīḍe || 2 ||

svaśaktyādi śaktyanta siṃhāsanasthaṃ
manohāri sarvāṅgaratnorubhūṣam |
jaṭāhīndugaṅgāsthiśamyākamauḷiṃ
parāśaktimitraṃ namaḥ pañcavaktram || 3 ||

śiveśānatatpūruṣāghoravāmādibhiḥ
pañcabhirhṛnmukhaiḥ ṣaḍbhiraṅgaiḥ |
anaupamya ṣaṭtriṃśataṃ tattvavidyāmatītaṃ
paraṃ tvāṃ kathaṃ vetti ko vā || 4 ||

pravāḷapravāhaprabhāśoṇamardhaṃ
marutvanmaṇi śrīmahaḥ śyāmamardham |
guṇasyūtametadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihetoḥ || 5 ||

svasevāsamāyātadevāsurendrā
namanmauḷimandāramālābhiṣiktam |
namasyāmi śambho padāmbhoruhaṃ te
bhavāmbhodhipotaṃ bhavānī vibhāvyam || 6 ||

jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin |
mahaḥstomamūrte samastaikabandho
namaste namaste punaste namostu || 7 ||

virūpākṣa viśveśa viśvādideva
trayī mūla śambho śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai
kṣamāṃ prāpnuhi tryakṣa māṃ rakṣa modāt || 8 ||

mahādeva deveśa devādideva
smarāre purāre yamāre hareti |
bruvāṇaḥ smariṣyāmi bhaktyā
bhavantaṃ tato me dayāśīla deva prasīda || 9 ||

tvadanyaḥ śaraṇyaḥ prapannasya neti
prasīda smaranneva hanyāstu dainyam |
na cette bhavedbhaktavātsalyahānistato
me dayāḷo sadā sannidhehi || 10 ||

ayaṃ dānakālastvahaṃ dānapātraṃ
bhavāneva dātā tvadanyaṃ na yāce |
bhavadbhaktimeva sthirāṃ dehi mahyaṃ
kṛpāśīla śambho kṛtārthosmi tasmāt || 11 ||

paśuṃ vetsi cenmāṃ tamevādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatse tameva |
dvijihvaḥ punaḥ sopi te kaṇṭhabhūṣā
tvadaṅgīkṛtāḥ śarva sarvepi dhanyāḥ || 12 ||

na śaknomi kartuṃ paradrohaleśaṃ
kathaṃ prīyase tvaṃ na jāne girīśa |
tathāhi prasannosi kasyāpi
kāntāsutadrohiṇo vā pitṛdrohiṇo vā || 13 ||

stutiṃ dhyānamarcāṃ yathāvadvidhātuṃ
bhajannapyajānanmaheśāvalambe |
trasantaṃ sutaṃ trātumagre
mṛkaṇḍoryamaprāṇanirvāpaṇaṃ tvatpadābjam || 14 ||

śiro dṛṣṭi hṛdroga śūla pramehajvarārśo jarāyakṣmahikkāviṣārtān |
tvamādyo bhiṣagbheṣajaṃ bhasma śambho
tvamullāghayāsmānvapurlāghavāya || 15 ||

daridrosmyabhadrosmi bhagnosmi dūye
viṣaṇṇosmi sannosmi khinnosmi cāham |
bhavānprāṇināmantarātmāsi śambho
mamādhiṃ na vetsi prabho rakṣa māṃ tvam || 16 ||

tvadakṣṇoḥ kaṭākṣaḥ patettryakṣa yatra
kṣaṇaṃ kṣmā ca lakṣmīḥ svayaṃ taṃ vṛṇāte |
kirīṭasphuraccāmaracchatramālākalācīgajakṣaumabhūṣāviśeṣaiḥ || 17 ||

bhavānyai bhavāyāpi mātre ca pitre
mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya || 18 ||

bhavadgauravaṃ mallaghutvaṃ viditvā
prabho rakṣa kāruṇyadṛṣṭyānugaṃ mām |
śivātmānubhāvastutāvakṣamohaṃ
svaśaktyā kṛtaṃ meparādhaṃ kṣamasva || 19 ||

yadā karṇarandhraṃ vrajetkālavāhadviṣatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ |
vṛṣādhīśamāruhya devaupavāhyantadā
vatsa mā bhīriti prīṇaya tvam || 20 ||

yadā dāruṇābhāṣaṇā bhīṣaṇā me
bhaviṣyantyupānte kṛtāntasya dūtāḥ |
tadā manmanastvatpadāmbhoruhasthaṃ
kathaṃ niścalaṃ syānnamastestu śambho || 21 ||

yadā durnivāravyathohaṃ śayāno
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkṛtaṃ te
jaṭāmaṇḍalaṃ manmanomandire syāt || 22 ||

yadā putramitrādayo matsakāśe
rudantyasya hā kīdṛśīyaṃ daśeti |
tadā devadeveśa gaurīśa śambho
namaste śivāyetyajasraṃ bravāṇi || 23 ||

yadā paśyatāṃ māmasau vetti
nāsmānayaṃ śvāsa eveti vāco bhaveyuḥ |
tadā bhūtibhūṣaṃ bhujaṅgāvanaddhaṃ
purāre bhavantaṃ sphuṭaṃ bhāvayeyam || 24 ||

yadā yātanādehasandehavāhī
bhavedātmadehe na moho mahānme |
tadā kāśaśītāṃśusaṅkāśamīśa
smarāre vapuste namaste smarāmi || 25 ||

yadāpāramacchāyamasthānamadbhirjanairvā vihīnaṃ gamiṣyāmi mārgam |
tadā taṃ nirundhaṅkṛtāntasya mārgaṃ
mahādeva mahyaṃ manoṅñaṃ prayaccha || 26 ||

yadā rauravādi smaranneva bhītyā
vrajāmyatra mohaṃ mahādeva ghoram |
tadā māmaho nātha kastārayiṣyatyanāthaṃ parādhīnamardhendumauḷe || 27 ||

yadā śvetapatrāyatālaṅghyaśakteḥ
kṛtāntādbhayaṃ bhaktivātsalyabhāvāt |
tadā pāhi māṃ pārvatīvallabhānyaṃ
na paśyāmi pātārametādṛśaṃ me || 28 ||

idānīmidānīṃ mṛtirme bhavitrītyaho santataṃ cintayā pīḍitosmi |
kathaṃ nāma mā bhūnmṛtau bhītireṣā
namaste gatīnāṃ gate nīlakaṇṭha || 29 ||

amaryādamevāhamābālavṛddhaṃ
harantaṃ kṛtāntaṃ samīkṣyāsmi bhītaḥ |
mṛtau tāvakāṅghryabjadivyaprasādādbhavānīpate nirbhayohaṃ bhavāni || 30 ||

jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṃ jagannātha deva |
bhavantaṃ vinā me gatirnaiva śambho
dayāḷo na jāgarti kiṃ vā dayā te || 31 ||

śivāyeti śabdo namaḥpūrva eṣa
smaranmuktikṛnmṛtyuhā tattvavācī |
maheśāna mā gānmanasto vacastaḥ
sadā mahyametatpradānaṃ prayaccha || 32 ||

tvamapyamba māṃ paśya śītāṃśumauḷipriye bheṣajaṃ tvaṃ bhavavyādhiśāntau
bahukleśabhājaṃ padāmbhojapote
bhavābdhau nimagnaṃ nayasvādya pāram || 33 ||

anudyallalāṭākṣi vahni prarohairavāmasphuraccāruvāmoruśobhaiḥ |
anaṅgabhramadbhogibhūṣāviśeṣairacandrārdhacūḍairalaṃ daivatairnaḥ || 34 ||

akaṇṭhekalaṅkādanaṅgebhujaṅgādapāṇaukapālādaphālenalākṣāt |
amauḷauśaśāṅkādavāmekaḷatrādahaṃ devamanyaṃ na manye na manye || 35 ||

mahādeva śambho girīśa triśūliṃstvadīyaṃ samastaṃ vibhātīti yasmāt |
śivādanyathā daivataṃ nābhijāne
śivohaṃ śivohaṃ śivohaṃ śivoham || 36 ||

yatojāyatedaṃ prapañcaṃ vicitraṃ
sthitiṃ yāti yasminyadekāntamante |
sa karmādihīnaḥ svayañjyotirātmā
śivohaṃ śivohaṃ śivohaṃ śivoham || 37 ||

kirīṭe niśeśo lalāṭe hutāśo
bhuje bhogirājo gale kālimā ca |
tanau kāminī yasya tattulyadevaṃ
na jāne na jāne na jāne na jāne || 38 ||

anena stavenādarādambikeśaṃ
parāṃ bhaktimāsādya yaṃ ye namanti |
mṛtau nirbhayāste janāstaṃ bhajante
hṛdambhojamadhye sadāsīnamīśam || 39 ||

bhujaṅgapriyākalpa śambho mayaivaṃ
bhujaṅgaprayātena vṛttena klṛptam |
naraḥ stotrametatpaṭhitvorubhaktyā
suputrāyurārogyamaiśvaryameti || 40 ||