Pages

Sree Kaala Hastiswara Satakam in Sanskrit

Sree Kaala Hastiswara Satakam – Sanskrit Lyrics (Text)

Sree Kaala Hastiswara Satakam – Sanskrit Script

रचन: धूर्जटि

श्रीविद्युत्कलिता‌உजवञ्जवमहा-जीमूतपापाम्बुधा-
रावॆगम्बुन मन्मनॊब्जसमुदी-र्णत्वम्बुं गॊल्पॊयितिन् ।
दॆवा! मी करुणाशरत्समयमिं-तॆं जालुं जिद्भावना-
सॆवं दामरतम्परै मनियेदन्- श्री कालहस्तीश्वरा! ॥ 1 ॥

वाणीवल्लभदुर्लभम्बगु भवद्द्वारम्बुन न्निल्चि नि
र्वाणश्रीं जेऱपट्टं जूचिन विचारद्रॊहमॊ नित्य क
ल्याणक्रीडलं बासि दुर्दशलपा लै राजलॊकाधम
श्रॆणीद्वारमु दूऱञ्जॆसि तिपुडॊ श्री कालहस्तीश्वरा! ॥ 2 ॥

अन्ता मिध्य तलञ्चि चूचिन नरुं डट्लौ टेऱिङ्गिन् सदा
कान्त ल्पुत्रुलु नर्धमुन् तनुवु नि क्कम्बञ्चु मॊहार्णव
चिभ्रान्तिं जेन्दि जरिञ्चु गानि परमार्धम्बैन नीयन्दुं दां
जिन्ताकन्तयु जिन्त निल्पण्डुगदा श्री कालहस्तीश्वरा! ॥ 3 ॥

नी ना सन्दोडम्बाटुमाट विनुमा नीचॆत जीतम्बु नॆं
गानिं बट्टक सन्ततम्बु मदि वॆड्कं गोल्तु नन्तस्सप
त्नानीकम्बुन कोप्पगिम्पकुमु नन्नापाटीयॆ चालुं दॆ
जीनोल्लं गरि नोल्ल नोल्ल सिरुलन् श्री कालहस्तीश्वरा! ॥ 4 ॥

भवकॆलीमदिरामदम्बुन महा पापात्मुण्डै वीडु न
न्नु विवॆकिम्पं डटञ्चु नॆनु नरकार्णॊराशिपालैनं ब
ट्टवु; बालुण्डोकचॊट नाटतमितॊड न्नूतं गूलङ्गं दं
ड्रि विचारिम्पक युण्डुना कटकटा श्री कालहस्तीश्वरा! ॥ 5 ॥

स्वामिद्रॊहमुं जॆसि यॆनोकनि गोल्वम्बॊतिनॊ काक नॆ
नीमाट न्विननोल्लकुण्डितिनो निन्नॆ दिक्कुगां जूडनॊ
यॆमी इट्टिवृधापराधिनगु नन्नी दुःखवाराशिवी
ची मध्यम्बुन मुञ्चि युम्पदगुना श्री कालहस्तीश्वरा! ॥ 6 ॥

दिविजक्ष्मा रुह धॆनु रत्न घनभूति प्रस्फुरद्रत्नसा
नुवु नी विल्लु निधीश्वरुण्डु सखुं डर्णॊराशिकन्याविभुं
डुविशॆषार्चकुं डिङ्क नीकेन घनुण्डुं गल्गुनॆ नीवु चू
चि विचारिम्पवु लॆमि नेव्वण्डुडुपुन् श्री कालहस्तीश्वरा! ॥ 7 ॥

नीतॊ युध्धमु चॆय नॊम्पं गविता निर्माणशक्ति न्निनुं
ब्रीतुञ्जॆयगलॆनु नीकोऱकु दण्ड्रिञ्जम्पगाञ्जाल ना
चॆतन् रॊकट निन्नुमोत्तवेऱतुञ्जीकाकु नाभक्ति यॆ
रीतिन्नाकिङ्क निन्नु जूडगलुगन् श्री कालहस्तीश्वरा! ॥ 8 ॥

आलुम्बिड्डलु दल्लिदण्ड्रुलु धनम्बञ्चु न्महाबन्धनं
बॆला नामेड गट्टिनाडविक निन्नॆवॆलं जिन्तिन्तु नि
र्मूलम्बैन मनम्बुलॊ नेगडु दुर्मॊहाब्धिलॊं ग्रुङ्कि यी
शीलामालपु जिन्त नेट्लुडिपेदॊ श्री कालहस्तीश्वरा! ॥ 9 ॥

निप्पै पातकतूलशैल मडचुन् नीनाममुन् मानवुल्
तप्पन् दव्वुल विन्न नन्तक भुजादर्पॊद्धतक्लॆशमुल्
तप्पुन्दारुनु मुक्तु लौदु रवि शास्त्रम्बुल्महापण्डितुल्
चेप्पङ्गा दमकिङ्क शङ्क वलेना श्री कालहस्तीश्वरा! ॥ 10 ॥

वीडेम्बब्बिन यप्पुडुं दम नुतुल् विन्नप्पुडुम्बोट्टलॊं
गूडुन्नप्पुडु श्रीविलासमुलु पैकोन्नप्पुडुं गायकुल्
पाडङ्ग विनुनप्पुडुन् जेलङ्गु दम्भप्रायविश्राणन
क्रीडासक्तुल नॆमि चेप्पवलेनॊ श्री कालहस्तीश्वरा! ॥ 11 ॥

निनु सॆविम्पग नापदल् वोडमनी नित्यॊत्सवं बब्बनी
जनमात्रुण्डननी महात्मु डननी संसारमॊहम्बु पै
कोननी ज्ञानमु गल्गनी ग्रहगनुल् गुन्दिम्पनी मॆलुव
च्चिन रानी यवि नाकु भूषणमुलॊ श्री कालहस्तीश्वरा! ॥ 12 ॥

ऎ वॆदम्बु बठिञ्चे लूत भुजङ्गं बॆशास्त्रमुल्सूचे दा
नॆ विद्याभ्यसनम्बोनर्चें गरि चेञ्चॆमन्त्र मूहिञ्चे बॊ
धाविर्भावनिदानमुल् चदुवुलय्या! कावु! मीपादसं
सॆवासक्तिये काक जन्तुततिकिन् श्री कालहस्तीश्वरा! ॥ 13 ॥

कायल् गाचे वधूनखाग्रमुलचॆ गायम्बु वक्षॊजमुल्
रायन् रापडे ऱोम्मु मन्मध विहारक्लॆशविभ्रान्तिचॆ
ब्रायं बायेनु बट्टगट्टे दलचेप्पन् रॊत संसारमॆं
जॆयञ्जाल विरक्तुं जॆयङ्गदवॆ श्री कालहस्तीश्वरा! ॥ 14 ॥

निन्नॆरूपमुगा भजिन्तु मदिलॊ नीरूपु मॊकालो स्त्री
चन्नॊ कुञ्चमु मॆकपेण्टिकयो यी सन्दॆहमुल्मान्पि ना
कन्नार न्भवदीयमूर्ति सगुणा कारम्बुगा जूपवॆ
चिन्नीरॆजविहारमत्तमधुपा श्री कालहस्तीश्वरा! ॥ 15 ॥

निनु नावाङ्किलि गावुमण्टिनो मरुन्नीलाकाभ्रान्तिं गुं
टेन पोम्मण्टिनो येङ्गिलिच्चि तिनु तिण्टॆङ्गानि कादण्टिनॊ
निनु नेम्मिन्दग विश्वसिञ्चुसुजनानीकम्बु रक्षिम्पञ्जॆ
सिन नाविन्नपमॆल गैकोनवया श्री कालहस्तीश्वरा! ॥ 16 ॥

ऱालन् ऱुव्वगं जॆतुलाडवु कुमारा! रम्मु रम्म्ञ्चुनॆं
जालन् जम्पङ्ग नॆत्रमु न्दिवियङ्गाशक्तुण्डनॆं गानु ना
शीलं बॆमनि चेप्पनुन्नदिङ्क नी चित्तम्बु ना भाग्यमॊ
श्रीलक्ष्मीपतिसॆविताङ्घ्रियुगला! श्री कालहस्तीश्वरा! ॥ 17 ॥

राजुल् मत्तुलु वारिसॆव नरकप्रायम्बु वारिच्चुनं
भॊजाक्षीचतुरन्तयानतुरगी भूषादु लात्मव्यधा
बीजम्बुल् तदपॆक्ष चालु मरितृप्तिं बोन्दितिन् ज्ञानल
क्ष्मीजाग्रत्परिणाम मिम्मु दयतॊ श्री कालहस्तीश्वरा! ॥ 18 ॥

नीरूपम्बु दलम्पङ्गां दुदमोदल् नॆगान नीवैनचॊ
रारा रम्मनि यञ्चुं जेप्पवु पृधारम्भम्बु लिङ्कॆटिकिन्!
नीर न्मुम्पुमु पाल मुम्पु मिङ्क निन्नॆ नम्मिनाण्डं जुमी
श्रीरामार्चित पादपद्मयुगला श्री कालहस्तीश्वरा! ॥ 19 ॥

नीकु न्मांसमु वांछयॆनि कऱवा नीचॆत लॆडुण्डङ्गां
जॊकैनट्टि कुठारमुण्ड ननल ज्यॊतुण्ड नीरुण्डङ्गा
बाकं बोप्प घटिञ्चि चॆतिपुनुकन् भक्षिम्पकाबॊयचॆं
जॆकों टेङ्गिलिमांसमिट्लु दगुना श्री कालहस्तीश्वरा! ॥ 20 ॥

राजै दुष्कृतिं जेन्दें जन्दुरुण्डु राराजै कुबॆरुण्डु दृ
ग्राजीवम्बुनं गाञ्चे दुःखमु कुरुक्ष्मापालुं डामाटनॆ
याजिं गूले समस्तबन्धुवुलतॊ ना राजशब्धम्बु ची
छी जन्मान्तरमन्दु नोल्लनुजुमी श्री कालहस्तीश्वरा! ॥ 21 ॥

राजर्धातुण्डैनचॊ नेचट धर्मम्बुण्डु नॆरीति ना
नाजातिक्रिय लॆर्पडुन् सुखमु मान्यश्रॆणि केट्लब्बु रू
पाजीवालिकि नॆदि दिक्कु धृतिनी भक्तुल् भवत्पादनी
रॆजम्बुल् भजियिन्तु रॆतेऱङ्गुनन् श्री कालहस्तीश्वरा! ॥ 22 ॥

तरङ्गल् पिप्पलपत्रमुल् मेऱङ्गु टद्दम्बुल् मरुद्दीपमुल्
करिकर्णान्तमु लेण्डमावुल ततुल् खद्यॊत्कीटप्रभल्
सुरवीधीलिखिताक्षरम्बु लसुवुल् ज्यॊत्स्नापःपिण्डमुल्
सिरुलन्दॆल मदान्धुलौदुरु जनुल् श्री कालहस्तीश्वरा! ॥ 23 ॥

निन्नुन्नम्मिन रीति नम्म नोरुलन् नीकन्न नाकेन्नलॆ
रन्नल्दम्मुलु तल्लिदण्ड्रुलु गुरुन्दापत्सहायुन्दु ना
यन्ना! येन्नडु नन्नु संस्कृतिविषादाम्भॊधि दाटिञ्चि य
छ्चिन्नानन्दसुखाब्धिं दॆल्चेदो कदॆ श्री कालहस्तीश्वरा! ॥ 24 ॥

नी पञ्चं बडियुण्डगां गलिगिनन् भिक्षान्नमॆ चालु न्
क्षॆपं बब्बिन राजकीटमुल नॆसॆविम्प्ङ्गानॊप ना
शापाशम्बुलं जुट्टि त्रिप्पकुमु संसारार्धमै बण्टुगां
जॆपट्टं दय गल्गॆनॆनि मदिलॊ श्री कालहस्तीश्वरा! ॥ 25 ॥

नी पॆरुन् भवदङ्घ्रितीर्धमु भवन्निष्ठ्यूत ताम्बूलमुन्
नी पल्लेम्बु प्रसादमुं गोनिकदा नॆ बिड्डनैनाण्ड न
न्नीपाटिं गरुणिम्पु मॊम्प निङ्क नीनेव्वारिकिं बिड्डगां
जॆपट्टं दगुं बट्टि मानं दगदॊ श्री कालहस्तीश्वरा! ॥ 26 ॥

अम्मा यय्य यटञ्चु नेव्वरिनि नॆनन्नन्शिवा! निन्नुनॆ
सुम्मी! नी मदिं दल्लिदण्ड्रुलनटञ्चु न्जूडङ्गाम्बॊकु ना
किम्मैं दल्लियुं दण्ड्रियुन् गुरुण्डु नीवॆ काक संसारपुं
जिम्मञ्जीकण्टि गप्पिन न्गडवु नन् श्री कालहस्तीश्वरा! ॥ 27 ॥

कोडुकुल् पुट्ट रटञ्चु नॆड्तु रविवॆकुल् जीवनभ्रान्तुलै
कोडुकुल् पुट्टरे कौरवॆन्द्रुन कनॆकुल् वारिचॆ नॆगतुल्
वडसें बुत्रुलु लॆनि या शुकुनकुन् बाटिल्लेनॆ दुर्गतुल्!
चेडुनॆ मॊक्षपदं मपुत्रकुनकुन् श्री कालहस्तीश्वरा! ॥ 28 ॥

ग्रहदॊषम्बुलु दुर्निमित्तमुलु नीकल्याणनामम्बु प्र
त्यहमुं बॆर्कोनुत्तमॊत्तमुल बाधम्बेट्टगानॊपुनॆ?
दहनुं गप्पङ्गञ्जालुनॆ शलभसन्तानम्बु नी सॆवं जॆ
सि हतक्लॆसुलु गारुगाक मनुजुल् श्री कालहस्तीश्वरा! ॥ 29 ॥

अडुगंमॊनिक नन्यमार्गरतुलम्ब्राणावनॊत्साहिनै
यडुगम्बॊयिन मॊदु नीदु पदपद्माराधकश्रॆणियु
न्नेडकु न्निन्नु भजिम्पङ्गाङ्गनियु नाकॆला परापॆक्ष कॊ
रेडि दिङ्कॆमि भवत्प्रसादमे तगुन् श्री कालहस्तीश्वरा! ॥ 30 ॥

मदमातङ्गमु लन्दलम्बुल हरुल् माणिक्यमु ल्पल्लकुल्
मुदितल् चित्रदुकूलमु ल्परिमलम्बु ल्मॊक्षमीञ्जालुनॆ?
मदिलॊ वीनि नपॆक्षसॆसि नृपधामद्वारदॆशम्बुं गा
चि दिनम्बुल् वृधपुत्तुरज्ञुलकटा श्री कालहस्तीश्वरा! ॥ 31 ॥

रॊसी रॊयदु कामिनीजनुल तारुण्यॊरुसौख्यम्बुलन्
पासी पायरु पुत्रमित्रजन सम्पद्भ्रान्ति वांछालतल्
कॊसी कॊयदु नामनं बकट नीकुं ब्रीतिगा सत् क्रियल्
चॆसी चॆयदु दीनि त्रुल्लणपवॆ श्री कालहस्तीश्वरा! ॥ 32 ॥

एन्नॆल्लुन्दु नॆमि गन्दु निङ्कनॆनेव्वारि रक्षिञ्चेदन्
निन्नॆ निष्ठ भजिञ्चेद न्निरुपमॊन्निद्रप्रमॊदम्बु ना
केन्नण्डब्बेडु न्न्तकालमिङ्क नॆनिट्लुन्न नॆमय्येडिं?
जिन्नम्बुच्चक नन्नु नॆलुकोलवॆ श्री कालहस्तीश्वरा! ॥ 33 ॥

चावं गालमु चॆरुवौ टेऱिङ्गियुं जालिम्पङ्गा लॆक न
न्नेवैद्युण्डु चिकित्सं ब्रॊवङ्गलण्डॊ यॆमन्दु रक्षिञ्चुनॊ
ऎ वॆल्पुल् कृपञ्जूतुरॊ यनुचु निन्निन्तैनं जिन्तिम्पण्डा
जीवच्छ्राध्धमुं जॆसिकोन्न यतियुन् श्री कालहस्तीश्वरा! ॥ 34 ॥

दिनमुं जित्तमुलॊ सुवर्णमुखरी तीरप्रदॆशाम्रका
ननमध्यॊपल वॆदिकाग्रमुन नानन्दम्बुनं बङ्कजा
नननिष्थ न्नुनुं जूडं गन्ननदिवॊ सौख्यम्बु लक्ष्मीविला
सिनिमायानटनल् सुखम्बु लगुनॆ श्री कालहस्तीश्वरा! ॥ 35 ॥

आलञ्चु न्मेडं गट्टि दानिकि नवत्यश्रॆणिं गल्पिञ्चि त
द्भालव्रातमु निच्चिपुच्चुटनु सम्बन्धम्बु गाविञ्चि या
मालर्मम्बुन बान्धवं बनेडि प्रॆमं गोन्दऱं द्रिप्पङ्गां
सीलन्सील यमर्चिन ट्लोसङ्गितॊ श्री कालहस्तीश्वरा! ॥ 36 ॥

तनुवॆ नित्यमुगा नोनर्चु मदिलॆदा चच्चि जन्मिम्पकुं
ड नुपायम्बु घटिम्पु मागतुल रेण्ट न्नॆर्पु लॆकुन्न लॆ
दनि नाकिप्पुड चेप्पु चॆयङ्गल कार्यम्बुन्न संसॆवं जॆ
सि निनुं गाञ्चेदङ्गाक कालमुननॊ श्री कालहस्तीश्वरा! ॥ 37 ॥

पदुनाल्गॆले महायुगम्बु लोक भूपालुण्डु; चेल्लिञ्चे न
य्युदयास्ताचलसन्धि नाज्ञ नोकं डायुष्मन्तुण्डै वीरिय
भ्युदयं बेव्वरु चेप्पङ्गा विनरो यल्पुल्मत्तुलै यॆल च
च्चेदरॊ राजुल मञ्चु नक्कटकटा! श्री कालहस्तीश्वरा! ॥ 38 ॥

राजन्नन्तने पॊवुना कृपयु धर्मम्बाभिजात्यम्बु वि
द्याजातक्षम सत्यभाषणमु विद्वन्मित्रसंरक्षयुन्
सौगन्यम्बु कृतम्बेऱुङ्गटयु विश्वासम्बु गाकुन्न दु
र्बीजश्रॆष्थुलु गां गतम्बु गलदॆ श्री कालहस्तीश्वरा! ॥ 39 ॥

मुनु नीचॆ नपवर्गराज्यपदवी मूर्धाभिषॆकम्बु गां
चिन पुण्यात्मुलु नॆनु नोक्कसरिवॊ चिन्तिञ्चि चूडङ्ग ने
ट्लनिनं गीटफणीन्द्रपॊतमदवॆ दण्डॊग्रहिंसाविचा
रिनि गाङ्गां निनु गानङ्गाक मदिलॊ श्री कालहस्तीश्वरा! ॥ 40 ॥

पवमानाशनभूषणप्रकरमुन् भद्रॆभचर्मम्बु ना-
टविकत्वम्बुं प्रियम्बुलै भुगहशुण्डालातवीचारुलन्
भवदुःखम्बुलं बापु टोप्पुं जेलन्दिम्बाटिञ्चि कैवल्यमि-
च्चि विनॊदिञ्चुट कॆमि कारणमया श्री कालहस्तीश्वरा! ॥ 41 ॥

अमरस्त्रील रमिञ्चिनं जेडदु मॊहं बिन्तयुन् ब्रह्मप-
ट्टमु सिध्धिञ्चिन नास दीऱदु निरूढक्रॊधमुन् सर्वलॊ-
कमुल न्म्रिङ्गिन मान दिन्दुं गल सौ-ख्यं बोल्ल नीसॆवं जॆ-
सि महापातकवारिराशिं गडतुन् श्री कालहस्तीश्वरा! ॥ 42 ॥

चनुवारिं गनि यॆद्चुवारु जमुण्डा सत्यम्बुगा वत्तु मॆ
मनुमानम्बिङ्क लॆदु नम्ममनि तारावॆल नारॆवुनन्
मुनुङ्गम्बॊवुचु बास सॆयुट सुमी मुम्माटिकिं जूडगां
जेनटु ल्गानरु दीनिभावमिदिवॊ श्री कालहस्तीश्वरा! ॥ 43 ॥

भवदुःखम्बुलु राजकीटमुल नॆब्रार्धिञ्चिनं बायुनॆ
भवदङ्घ्रिस्तुतिचॆतङ्गाक विलसद्बालक्षुधाक्लॆशदु
ष्टविधुल्मानुने चूड मॆङ्कमेडचण्टन्दल्लि कारुण्यद्ब
ष्थिविशॆषम्बुन निच्चि चण्टम्बले नॊ श्री कालहस्तीश्वरा! ॥ 44 ॥

पवि पुष्पम्बगु नग्नि मञ्चगु नकूपारम्बु भूमीस्थलं
बवु शत्रुं डतिमित्रुण्डौ विषमु दिव्याहारमौ नेन्नङ्गा
नवनीमण्डलिलॊपलन् शिव शिवॆ त्याभाषणॊल्लासिकिन्
शिव नी नाममु सर्ववश्यकरमौ श्री कालहस्तीश्वरा! ॥ 45 ॥

लॆवॊ कानलं गन्धमूलफलमुल् लॆवॊ गुहल् तॊयमुल्
लॆवॊ यॆऱुलं बल्लवास्तरणमुल् लॆवॊ सदा यात्मलॊ
लॆवॊ नीवु विरक्तुल न्मनुप जालिं बोन्दि भूपालुरन्
सॆवल् सॆयङ्गं बॊदु रॆलोको जनुल् श्री कालहस्तीश्वरा! ॥ 46 ॥

मुनु नॆं बुट्टिन पुट्टु लेन्नि गलवॊ मॊहम्बुचॆ नन्दुञ्जॆ
सिन कर्मम्बुल प्रॊवु लेन्नि गलवॊ चिन्तिञ्चिनन् गान नी
जननम्बॆ यनि युन्न वाड निदियॆ चालिम्पवॆ निन्नुं गो
ल्चिन पुण्यम्बुनकुं गृपारतुण्डवै श्री कालहस्तीश्वरा! ॥ 47 ॥

तनु वेन्दाक धरित्रि नुण्डु ननु नन्दाकन् महारॊगदी
पनदुःखादुलं बोन्दकुण्ड ननुकम्पादृष्टि वीक्षिञ्चि या
वेनुकन् नीपदपद्ममुल् दलञ्चुचुन् विश्वप्रपञ्चम्बुं बा
सिन चित्तम्बुन नुण्डञ्जॆयङ्गदवॆ श्री कालहस्तीश्वरा! ॥ 48 ॥

मलभूयिष्ट मनॊजधाममु सुषुम्नाद्वारमॊ यारु कुं
डलियॊ पादकराक्षियुग्मम्बुलु षट्कञ्जम्बुलॊ मॊमु दा
जलजम्बॊ निटलम्बु चन्द्रकलयॊ सङ्गम्बु यॊगम्बो गा
सिलि सॆविन्तुरु कान्तलन् भुवि जनुल् श्री कालहस्तीश्वरा! ॥ 49 ॥

जलकम्बुल् रसमुल् प्रसूनमुलु वाचाबन्धमुल् वाद्यमु
ल्कलशब्धध्वनु लञ्चिताम्बर मलङ्कारम्बु दीप्तु ल्मेऱुं
गुलु नैवॆद्यमु माधुरी महिमगां गोल्तुन्निनुन् भक्तिरं
जिल दिव्यार्चन गूर्चि नॆर्चिन क्रियन् श्री कालहस्तीश्वरा! ॥ 50 ॥

ऎलील न्नुतियिम्पवच्चु नुपमॊत्प्रॆक्षाध्वनिव्यङ्ग्यश
ब्धालङ्कारविशॆषभाषल कलभ्यम्बैन नीरूपमुं
जालुञ्जालुं गवित्वमुल्निलुचुनॆ सत्यम्बु वर्णिञ्चुचॊ
ची! लज्जिम्परुगाक मादृशकवुल् श्री कालहस्तीश्वरा! ॥ 51 ॥

पालुं बुव्वयुं बेट्टेदं गुडुवरा पापन्न रा यन्न लॆ
लॆलेम्मन्न नरण्टिपण्ड्लुं गोनि तॆलॆकुन्न नॆनोल्लनं
टॆ लालिम्परॆ तल्लिदण्ड्रुलपु डट्लॆ तेच्चि वात्सल्य ल
क्ष्मीलीलावचनम्बुलं गुडुपरा श्री कालहस्तीश्वरा! ॥ 52 ॥

कललञ्चुन् शकुनम्बुलञ्चु ग्रहयॊगं बञ्चु सामुद्रिकं
बु लटञ्चुं देवुलञ्चु दिष्ट्मनुचुन् भूतम्बुलञ्चु न्विषा
दुलटञ्चु न्निमिषार्ध जीवनमुलञ्चुं ब्रीतिं बुट्टिञ्चि यी
सिलुगुल् प्राणुलकेन्नि चॆसितिवया श्री कालहस्तीश्वरा! ॥ 53 ॥

तलमीन्दं गुसुमप्रसाद मलिकस्थानम्बुपै भूतियुन्
गलसीमम्बुन दण्ड नासिकतुदन् गन्धप्रसारम्बु लॊ
पल नैवॆद्यमुं जॆर्चु नॆ मनुज्ं डाभक्तुण्डु नीकेप्पुडुं
जेलिकाडै विहरिञ्चु रौप्यगिरिपै श्री कालहस्तीश्वरा! ॥ 54 ॥

आलुं बिड्डलु मित्रुलुन् हितुलु निष्टर्धम्बु लीनॆर्तुरॆ
वॆल न्वारि भजिम्पं जालिपड काविर्भूत मॊदम्बुनं
गालम्बेल्ल सुखम्बु नीकु निङ्क भक्तश्रॆणि रक्षिम्पकॆ
श्रीलेव्वारिकिं गूडम्बेट्टेदवया श्री कालहस्तीश्वरा! ॥ 55 ॥

सुलभुल्मूर्खु लनुत्तमॊत्तमुल राजुल्गल्गियॆवॆल न
न्नलन्तलबेट्टिन नी पदाब्धमुलं बायञ्जाल नॆमिच्चिनं
गलधौताचल मॆलु टम्बुनिधिलॊं गापुण्डु टब्जम्बु पैं
जेलुवोप्पुन् सुखियिम्पं गाञ्चुट सुमी श्री कालहस्तीश्वरा! ॥ 56 ॥

कलधौताद्रियु नस्थिमालिकयु गॊगन्धर्वमुन् बुन्कयुं
बुलितॊलु न्भसितम्बुं बाम्पतोदवुल् पॊकुण्डं दॊम्बुट्लकै
तोलि नॆवारलतॊडं बुट्टक कलादुल्गल्गे मॆलय्येना
सिलुवुल्दूरमुचॆसिकों टेऱिङ्गियॆ श्री कालहस्तीश्वरा! ॥ 57 ॥

श्रुतुलभ्यासमुचॆसि शास्त्रगरिमल् शॊधिञ्चि तत्त्वम्बुलन्
मति नूहिञ्चि शरीर मस्थिरमु ब्रह्मम्बेन्न सत्यम्बु गां
चिति मञ्चुन् सभलन् वृधावचनमु ल्चेप्पङ्गनॆ कानि नि
र्जितचित्तस्थिर सौख्यमुल् देलियरॊ श्री कालहस्तीश्वरा! ॥ 58 ॥

गति नीवञ्चु भजिञ्चुवार लपवर्गं बोन्दगानॆल सं
ततमुं गूटिकिनै चरिम्प विनलॆदा ’यायु रन्नं प्रय
च्छति’ यञ्चुन्मोऱवेट्टगा श्रुतुलु संसारान्धकाराभि दू
षितदुर्मार्गुल् गानं गानम्बडवॊ श्री कालहस्तीश्वरा! ॥ 59 ॥

रतिरा जुद्धति मीऱ नोक्कपरि गॊराजाश्वुनि न्नोत्तं बॊ
नतं डादर्पकु वॆग नोत्त गवयं बाम्बॊतुनुं दाङ्कि यु
ग्रतं बॊराडङ्गनुन्न युन्नडिमि लॆङ्गल्वॊले शॊकानल
स्थितिपालै मोऱपेट्टुनन् मनुपवॆ श्री कालहस्तीश्वरा! ॥ 60 ॥

अन्ता संशयमॆ शरीरघटनम्बन्ता विचारम्बे लॊ
नन्ता दुःखपरम्परानिवितमे मॆनन्ता भयभ्रान्तमॆ
यन्तानन्तशरीरशॊषणमे दुर्व्यापारमॆ दॆहिकिन्
जिन्तन् निन्नुं दलञ्चि पोन्दरु नरुल् श्री कालहस्तीश्वरा! ॥ 61 ॥

सन्तॊषिञ्चितिनिं जालुञ्जालु रतिराजद्वारसौख्यम्बुलन्
शान्तिन् बोन्दितिं जालुञ्जालु बहुराजद्वारसौख्यम्बुलन्
शान्तिं बोन्देदं जूपु ब्रह्मपदराजद्वारसौख्यम्बु नि
श्चिन्तन् शान्तुण्ड नौदु नी करुणचॆ श्री कालहस्तीश्वरा! ॥ 62 ॥

स्तॊत्रं बन्युलं जॆयनोल्लनि व्रतस्थुल्वॊले वॆसम्बुतॊं
बुत्री पुत्र कलत्र रक्षण कलाबुध्धिन् नृपाला(अ)धमन्
बात्रं बञ्चु भजिम्पम्बॊदु रितियुन् भाष्यम्बे यिव्वारिचा
रित्रं बेन्नण्डु मेच्च नेञ्च मदिलॊ श्री कालहस्तीश्वरा! ॥ 63 ॥

अकलङ्कस्थिति निल्पि नाड मनु घण्टा(आ)रावमुन् बिन्दुदी
पकलाश्रॆणि विवॆकसाधनमुलोप्पन् बूनि यानन्दता
रकदुर्गाटविलॊ मनॊमृगमुगर्वस्फूर्ति वारिञ्चुवा
रिकिङ्गा वीडु भवॊग्रबन्धलतिकल् श्री कालहस्तीश्वरा! ॥ 64 ॥

ओकयर्धम्बु निन्नु नॆ नडुगङ्गा नूहिञ्चि नेट्लैनं बो
म्मु कवित्वम्बुलु नाकुं जेन्दनिवि यॆमॊ यण्टिवा नादुजि
ह्वकु नैसर्गिक कृत्य मिन्तिय सुमी प्रार्धिञ्चुटॆ कादु कॊ
रिकल न्निन्नुनुगान नाकु वशमा श्री कालहस्तीश्वरा! ॥ 65 ॥

शुकमुल् किंशुकपुष्पमुल् गनि फलस्तॊमं बटञ्चुन्समु
त्सुकतं दॆरङ्गं बॊवु नच्चट महा दुःखम्बु सिद्धिञ्चुं; ग
र्मकलाभाषलकेल्लं ब्रापुलगु शास्त्रम्बु ल्विलॊकिञ्चुवा
रिकि नित्यत्वमनीष दूरमगुञ्जू श्री कालहस्तीश्वरा! ॥ 66 ॥

ओकरिं जम्पि पदस्थुलै ब्रतुकं दामोक्कोक्क रूहिन्तुरॆ
लोको तामेन्नण्डुं जावरॊ तमकुं बॊवॊ सम्पदल् पुत्रमि
त्रकलत्रादुलतॊड नित्य सुखमन्दं गन्दुरॊ युन्नवा
रिकि लॆदॊ मृति येन्नण्डुं गटकट श्री कालहस्तीश्वरा! ॥ 67 ॥

नी कारुण्यमुं गल्गिनट्टि नरुं डॆनीचालयम्बुल जोरं
डॆकार्पण्यपु माटलाड नरुगं डेव्वारितॊ वॆषमुल्
गैकॊडॆ मतमुल् भजिम्पं डिलनॆकष्टप्रकारम्बुलन्
जीकाकै चेडिपॊन्दु जीवनदशन् श्री कालहस्तीश्वरा! ॥ 68 ॥

ज्ञातुल् द्रॊहम्बु वाण्ड्रु सॆयुकपटॆर्यादि क्रियादॊषमुल्
मातण्ड्रान सहिम्परादु प्रतिकर्मम्बिञ्चुकॆ जॆयगां
बॊतॆ दॊसमु गान मानि यतिनै पॊङ्गॊरिनन् सर्वदा
चॆतःक्रॊधमु मान देट्लु नडुतुन् श्री कालहस्तीश्वरा! ॥ 69 ॥

चदुवुल् नॆर्चिन पण्डिताधमुलु स्वॆच्छाभाषणक्रीडलन्
वदरन् संशयभीकराटवुलं द्रॊवल्दप्पि वर्तिम्पङ्गा
मदनक्रॊधकिरातुलन्दुं गनि भीमप्रौढिचॆं दाङ्किनं
जेदरुं जित्तमु चित्तगिम्पङ्गदवॆ श्री कालहस्तीश्वरा! ॥ 70 ॥

रॊसिं दॆण्टिदि रॊन्त दॆण्टिदि मनो रॊगस्थुण्डै दॆहि तां
बूसिन्दॆण्टिदि पून्त लॆण्टिवि मदा(अ)पूतम्बु ली दॆहमुल्
मूसिन्दॆण्टिदि मून्तलॆण्टिवि सदामूढत्वमॆ कानि तां
जॆसिन्दॆण्टिदि चॆन्तलॆण्टिवि वृधा श्री कालहस्तीश्वरा! ॥ 71 ॥

श्री शैलॆशु भजिन्तुनॊ यभवुङ्गाञ्ची नाधु सॆविन्तुनॊ
काशीवल्लभुं गोल्वम्बॊदुनो महा कालॆशुं बूजिन्तुनॊ
नाशीलं बणुवैन मॆरु वनुचुन् रक्षिम्पवॆ नी कृपा
श्री शृङ्गारविलासहासमुलचॆ श्री कालहस्तीश्वरा! ॥ 72 ॥

अयवारै चरियिम्पवच्चुं दन पादां(अ)भॊजतीर्धम्बुलन्
दयतॊं गोम्मनवच्चु सॆवकुनि यर्धप्राणदॆहादुल
न्नियु ना सोम्मनवच्चुङ्गानि सिरुलन्निन्दिञ्चि निन्नात्मनि
ष्क्रियतं गानङ्गरादु पण्डितुलकुन् श्री कालहस्तीश्वरा! ॥ 73 ॥

माया(अ) जाण्डकरण्डकॊटिं बोडिगामर्धिञ्चिरॊ विक्रमा(अ)
जॆयुं गायजुं जम्पिरॊ कपटलक्ष्मी मॊहमुं बासिरॊ
यायुर्दयभुजङ्गमृत्युवु ननायासम्बुनन् गेल्चिरॊ
श्रॆयॊदायक् लौदु रेट्टु लितरुल् श्री कालहस्तीश्वरा! ॥ 74 ॥

चविगां जूड विनङ्ग मूर्कोनं दनूसङ्घर्षणास्वादमों
द विनिर्मिञ्चेद वॆल जन्तुवुल नॆतत्क्रीडलॆ पातक
व्यवहारम्बलु सॆयुनॆमिटिकि मायाविद्यचॆ ब्रोद्दुपु
च्चि विनॊदिम्पङ्ग दीन नॆमि फलमॊ श्री कालहस्तीश्वरा! ॥ 75 ॥

वेनुक्ं जॆसिन घॊरदुर्दशलु भाविम्पङ्ग रॊन्तय्येडुन्
वेनुकन् मुन्दट वच्चु दुर्मरणमुल् वीक्षिम्प भीतय्येडुन्
ननु नॆञ्जूडग नाविधुल्दलञ्चियुन् नाकॆ भयं बय्येडुं
जेनकुञ्जीङ्कटियायें गालमुनकुन् श्री कालहस्तीश्वरा! ॥ 76 ॥

परिशीलिञ्चिति मन्त्रतन्त्रमुलु चेप्प न्विण्टि साङ्ख्यादियॊ
ग रहस्यम्बुलु वॆद शास्त्रमुलु वक्काणिञ्चितिन् शङ्कवॊ
दरयं गुम्मडिकायलॊनि यवगिञ्जन्तैन नम्मिच्ञ्चि सु
स्थिरविज्ञानमु त्रॊवं जेप्पङ्गदवॆ श्री कालहस्तीश्वरा! ॥ 77 ॥

मोदलं जॆसिनवारि धर्ममुलु निर्मूलम्बुगां जॆसि दु
र्मदुलै यिप्पुडु वारे धर्ममु लोनर्पं दम्मु दैवम्बु न
व्वडे रानुन्न दुरात्मुलेल्ल दमत्रॊवं बॊवरॆ ऎल चॆ
सेदरॊ मीन्दु दलञ्चिचूड कधमुल् श्री कालहस्तीश्वरा! ॥ 78 ॥

कासन्तैन सुखं बोनर्चुनो मनःकामम्बु लीडॆर्चुनॊ
वीसम्बैननु वेण्टवच्चुनो जगद्विख्यातिं गाविञ्चुनॊ
दॊसम्बु ल्बेडं बोपुनॊ वलसिनन्दॊड्तॊ मिमुं जूपुनॊ
छी! संसारदुराश यॆलुदुपवॊ श्री कालहस्तीश्वरा! ॥ 79 ॥

ओकपूण्टिञ्चुक कूड तक्कुवगुनॆ नॊर्वङ्गलॆं डेण्डकॊ
पक नीडन्वेदकुं जलिं जडिचि कुम्पट्लेत्तुकॊञ्जूचु वा
नकु निण्डिण्ड्लुनु दूऱु नीतनुवु दीनन्वच्चु सौख्यम्बु रॊ
सि कडासिम्परुगाक मर्त्वुलकट श्री कालहस्तीश्वरा! ॥ 80 ॥

कॆदारादिसमस्ततीर्धमुलु कॊर्मिञ्जूडं बॊनॆण्टिकिन्
गाडा मुङ्गिलि वारणासि! कडुपॆ कैलासशैलम्बु मी
पादध्यानमु सम्भविञ्चुनपुडॆ भाविम्प नज्ञानल
क्ष्मीदारिद्र्युलु गारे लॊकु लकटा! श्री कालहस्तीश्वरा! ॥ 81 ॥

तमकों बोप्पं बराङ्गनाजनपर द्रव्यम्बुलन् म्रुच्चिलं
ग महॊद्यॊगमु सॆयनेम्मनमुदोङ्गं बट्टि वैराग्यपा
शमुलं जुट्टि बिगिमञ्चि नीदुचरण स्तम्भञ्जुनं गट्टिवै
चि मुदं बेप्पुडुं गल्गञ्जॆय गडवॆ श्री कालहस्तीश्वरा! ॥ 82 ॥

वॆधं दिट्टगरादुगानि भुविलॊ विद्वांसुलञ्जॆय नॆ
ला धीचातुरिं जॆसें जॆसिन गुलामापाटनॆ पॊक क्षु
द्बाधादुल् गलिगिम्पनॆल यदि कृत्यम्बैन दुर्मार्गुलं
जी! धात्रीशुलं जॆयनॆण्टि ककटा! श्री कालहस्तीश्वरा! ॥ 83 ॥

पुडमि न्निन्नोक बिल्वपत्रमुननॆं बूजिञ्चि पुण्यम्बुनुं
बडयन्नॆरक पेक्कुदैवमुलकुं बप्पुल् प्रसादम्बुलं
गुडुमुल् दॊसेलु सारेसत्तुलडुकुल् गुग्गिल्लुनुं बॆट्टुचुं
जेडि येन्दुं गोऱगाकपॊदु रकटा! श्री कालहस्तीश्वरा! ॥ 84 ॥

वित्तज्ञानमु पादु चित्तमु भवावॆशम्बु रक्षाम्बुवुल्
मत्तत्वम्बु तदङ्कुरम् ऐनृतमुल् माऱाकु लत्यन्तदु
द्वृत्तुल् पुव्वुलुं बण्ड्लु मन्मधमुखा विर्भूतदॊषम्बुलुं
जित्ताध्युन्नतनिम्बभूजमुनकुन् श्री कालहस्तीश्वरा! ॥ 85 ॥

नीपैं गाप्यमु चेप्पुचुन्न यतण्डुन्नीपद्यमुल् व्रासियि
म्मा पाठंमोनरिन्तुनन्न यतण्डुन् मञ्जुप्रबन्धम्बु नि
ष्टापूर्तिं बठियिञ्चुचुन्न यतण्डुन् सद्बान्धवुल् गाक ची
ची! पृष्ठागतबान्धवम्बु निजमा! श्री कालहस्तीश्वरा! ॥ 86 ॥

सम्पद्गर्वमुं बाऱन्द्रॊलि रिपुलन् जङ्किञ्चि याकाङ्क्षलन्
दम्पुल्वेट्टि कलङ्कमु ल्नऱकि बन्धक्लॆशदॊषम्बुलं
जिम्पुल्सॆसि वयॊविलासमुलु सङ्क्षॆपिञ्चि भूतम्बुलं
जेम्पल्वॆयक निन्नुं गाननगुना श्री कालहस्तीश्वरा! ॥ 87 ॥

राजश्रॆणिकि दासुलै सिरुलं गॊरं जॆरङ्गा सौख्यमॊ
यी जन्मम्बु तरिम्पञ्जॆयगल मिम्मॆ प्रोद्दु सॆविञ्चु नि
र्व्याजाचारमु सौख्यमॊ तेलियलॆरौ मानवु ल्पापरा
जीजातातिमदान्धबुद्धु लगुचुन् श्री कालहस्तीश्वरा! ॥ 88 ॥

निन्नं जूडरो मोन्नं जूडरॊ जनुल् नित्यम्बु जावङ्ग ना
पन्नु ल्गन्ननिधान मय्येडि धनभ्रान्तिन् विसर्जिम्पलॆ
कुन्ना रेन्नण्डु निन्नु गण्डु रिक मर्त्वुल् गोल्वरॆमॊ निनुन्
विन्नं बॊवक यन्यदैवरतुलन् श्री कालहस्तीश्वरा! ॥ 89 ॥

नन्नॆ येनुङ्गुतॊलुदुप्पटमु बुव्वाकालकूतम्बु चॆ
गिन्नॆ ब्रह्मकपाल मुग्रमगु भॊगॆ कण्ठहारम्बु मॆल्
निन्नीलागुन नुण्टयुं देलिसियुन् नीपादपद्मम्बु चॆ
र्चेन् नारयणुं डेट्लु मानसमुं दा श्री कालहस्तीश्वरा! ॥ 90 ॥

द्वारद्वारमुलन्दुं जञ्चुकिजनव्रातम्बु दण्डंमुलन्
दॊरन्त्स्थलि बग्गनं बोडुचुचुन् दुर्भाषलाड न्मऱिन्
वारिं ब्रार्धनचॆसि राजुलकु सॆवल्सॆयङ्गाम्बॊरुल
क्ष्मीराज्यम्बुनु गॊरि नीमरिजनुल् श्री कालहस्तीश्वरा! ॥ 91 ॥

ऊरूरं जनुलेल्ल बिक्ष मिदरॊयुन्दं गुहल्गल्गवॊ
चीरानीकमु वीधुलं दोरुकरॊ शीतामृतस्वच्छवाः
पूरं बॆरुलं बाऱदॊ तपसुलम्ब्रॊवङ्ग नीवॊपवॊ
चॆरं बॊवुदुरॆल रागुल जनुल् श्री कालहस्तीश्वरा! ॥ 92 ॥

दय जूडुण्डनि गोन्दऱाडुदुरु नित्यम्बुन् निनुं गोल्चुचुन्
नियमं बेन्तॊ फलम्बु नन्तियेकदा नीवीय पिण्डेन्तॊ अं
तियका निप्पटियुं दलम्पननु बुद्धिं जूड; नॆलब्बुनि
ष्क्रियतन् निन्नु भजिम्प किष्टसुखमुल् श्री कालहस्तीश्वरा! ॥ 93 ॥

आरावं बुदयिञ्चें दारकमुग नात्माभ्रवीधिन्महा(अ)
कारॊकारमकारयुक्तमगु नॊङ्काराभिधानम्बु चे
न्नारुन् विश्व मनङ्गं दन्महिमचॆ नानादबिन्दुल् सुख
श्री रञ्जिल्लं गडङ्गु नीवदे सुमी श्री कालहस्तीश्वरा! ॥ 94 ॥

नीभक्तु ल्मदिवॆल भङ्गुल निनुन्सॆविम्बुचुन् वॆडङ्गा
लॊभम्बॆटिकि वारि कॊर्कुलु कृपलुत्वम्बुनं दीर्मरा
दा भव्यम्बुं दलञ्चि चूडु परमार्धं बिच्चि पोम्मन्न नी
श्री भाण्डरमुलॊं गोऱन्तपडुना श्री कालहस्तीश्वरा! ॥ 95 ॥

मोदलन्भक्तुलकिच्चिनाण्डवुगदा मॊक्षम्बु नॆं डॆमया
’मुदियङ्गा मुदियङ्गं बुट्टु घनमौ मॊहम्बु लॊभम्बु’ न
न्नदि सत्यम्बु कृपं दलम्प नोकवुण्यात्मुण्डु निन्नात्म गो
ल्चि दिनम्बुन् मोऱवेट्टङ्गां गटगटा! श्री कालहस्तीश्वरा! ॥ 96 ॥

कालद्वारकवाटबन्धनमु दुष्काल्प्रमाणक्रिया
लॊलाजालकचित्रगुप्तमुखव ल्मीकॊग्रजिह्वाद्भुत
व्यलव्यालविरॊधि मृत्युमुखदंष्ट्रा(अ)हार्य वज्रम्बु दि
क्चॆलालङ्कृत! नीदुनाम मरयन् श्री कालहस्तीश्वरा! ॥ 97 ॥

पदिवॆललैननु लॊककण्टकुलचॆं ब्राप्रिञ्चु सौख्यम्बु ना
मदिकिं बथ्यमु गादु सर्वमुनकुन् मध्यस्थुण्डै सत्यदा
नदयादुल् गल राजु नाकोसङ्गु मॆनव्वानि नी यट्लचू
चि दिनम्बुन् मुदमोन्दुदुन् गडपटन् श्री कालहस्तीश्वरा! ॥ 98 ॥

तातल् तल्लियुं दण्ड्रियुन् मऱियुं बेद्दल् चावगां जूडरॊ
भीतिं बोन्दङ्गनॆल चावुनकुङ्गां बेण्ड्लामुबिड्डल् हित
व्रातम्बुन् बलविम्प जन्तुवुलकुन् वालायमैयुण्डङ्गां
जॆतॊवीधि नरुण्डु निन्गोलुवण्डॊ श्री कालहस्तीश्वरा! ॥ 99 ॥

जातुल् सेप्पुट सॆवसॆयुट मृषल् सन्धिञ्चु टन्यायवि
ख्यातिं बोन्दुट कोण्डेकाण्डवुट हिंसारम्भकुण्डौट मि
ध्यातात्पर्यमुलाडुटन्नियुं बरद्रव्यम्बुनाशिञ्चि यी
श्री ता नेन्नियुगम्बु लुण्डङ्गलदॊ श्री कालहस्तीश्वरा! ॥ 100 ॥

चेडुगुल् कोन्दऱु कूडि चॆयङ्गम्बनुल् चीकट्लु दूऱङ्गं मा
ल्पडितिं गान ग्रहिम्परानि निनु नोल्लञ्जालं बोम्मञ्चु निल्
वेलन्द्रॊचिनं जूरुपट्टुकोनि नॆ व्रॆलाडुदुं गॊर्किं गॊ
रेडि यर्धम्बुलु नाकु नॆल यिडवॊ श्री कालहस्तीश्वरा! ॥ 101 ॥

भसितॊद्धूलनधूसराङ्गुलु जटाभारॊत्तमाङ्गुल् तपॊ
व्यसनमुल् साधितपञ्चवर्णरसमुल् वैराग्यवन्तुल् नितां
तसुखस्वान्तुलु सत्यभाषणलु नुद्यद्रत्नरुद्राक्षरा
जिसमॆतुल् तुदनेव्वरैन गोलुतुन् श्री कालहस्तीश्वरा! ॥ 102 ॥

जलजश्री गल मञ्चिनील्लु गलवाचत्रातिलॊ बापुरॆ!
वेलिवाड न्मऱि बाम्पनिल्लुगलदावॆसालुगा नक्कटा!
नलि ना रेण्डु गुणम्बु लेञ्चि मदिलॊ नन्नॆमि रॊयङ्ग नी
चेलुवम्बैन गुणम्बु लेञ्चुकोनवॆ श्री कालहस्तीश्वरा! ॥ 103 ॥

गडियल् रेण्टिको मूण्टिकॊ गडियकॊ कादॆनि नॆण्डेल्लियॊ
कड नॆण्डादिको येन्नण्डॊ येऱुं ग मीकायम्बु लीभूमिपैं
बडगा नुन्नवि धर्ममार्गमोकटिं बाटिम्प री मानवुल्
चेडुगुल् नीपदभक्तियुं देलियरॊ श्री कालहस्तीश्वरा! ॥ 104 ॥

क्षितिलॊ दोड्डतुरङ्गसामजमु लॆचित्रम्मु लान्दॊलिका
ततु लॆ लेक्क विलासिनीजनसुवस्रव्रात भूषाकला
पतनूजादिक मॆमिदुर्लभमु नी पादम्मु लर्चिञ्चुचॊ
जितपङ्कॆरुहपादपद्मयुगला श्री कालहस्तीश्वरा! ॥ 105 ॥

सलिलम्मुल् जुखुकप्रमाण मोक पुष्मम्मुन् भवन्मौलि नि
श्चलबक्तिप्रपत्तिचॆ नरुण्डु पूजल् सॆयङ्गा धन्युण्डौ
निल गङ्गाजलचन्द्रखण्डमुल दानिन्दुं दुदिं गाञ्चु नी
चेलुवं बन्तयु नी महत्त्व मिदिगा श्री कालहस्तीश्वरा! ॥ 106 ॥

तमनॆत्रद्युतिं दामे चूड सुखमैतादात्म्यमुन् गूर्पङ्गा
विमलम्मुल् कमलाभमुल् जितलसद्विद्युल्लतालास्यमुल्
सुमनॊबाणजयप्रदम्मुलनुचुन् जूचुन् जनम्बूनिहा
रिमृगाक्षीनिवहम्मुकन्नुगवलन् श्री कालहस्तीश्वरा! ॥ 107 ॥

पटवद्रज्जुभुजङ्गवद्रजतवि भ्रान्तिस्फुरच्छुक्तिव
द्घटवच्चन्द्रशिलाजपाकुसुमरु क्साङ्गत्यवत्तञ्चुवा
क्पटिमल् नॆर्तुरु चित्सुखं बनुभविम्पन् लॆक दुर्मॆधनुल्
चिटुकन्नं दलपॊयञ्जूतु रधमुल् श्री कालहस्तीश्वरा! ॥ 108 ॥

निनु निन्दिञ्चिन दक्षुपैं देगवो वाणीनाधु शासिम्पवॊ
चनुना नी पादपद्मसॆवकुलं दुच्छं बाडु दुर्मार्गुलं
बेनुपन् नीकुनु नीदुभक्तततिकिन् भॆदम्बु गानङ्ग व
च्चेनो लॆकुण्डिन नूऱकुण्डगलवा श्री कालहस्तीश्वरा! ॥ 109 ॥

करिदैत्युन् बोरिगोन्न शूलमु क(रा)रग्र(स्थ)स्तम्बु गादॊ रती
श्वरुनिन् गाल्चिन फाललॊचनशिखा वर्गम्बु चल्लाऱेनॊ
परनिन्दापरुलन् वधिम्प विदियुन् भाष्यम्बे वारॆमि चॆ
सिरि नीकुन् बरमॊपकार मरयन् श्री कालहस्तीश्वरा! ॥ 110 ॥

दुरमुन् दुर्गमु रायबारमु मऱिन् दोङ्गर्ममुन् वैद्यमुन्
नरनाधाश्रय मॊडबॆरमुनु बेन्मन्त्रम्बु सिद्धिञ्चिनन्
अरयन् दोड्डफलम्बु गल्गुनदिगा काकार्यमॆ तप्पिनन्
सिरियुं बॊवुनु ब्राणहानियु नगुन् श्री कालहस्तीश्वरा! ॥ 111 ॥

तनयुं गाञ्चि धनम्बु निञ्चि दिविजस्थानम्बु गट्टिञ्चि वि
प्रुन कुद्वाहमु जॆसि सत्कृतिकिं बात्रुण्डै तटाकम्बु नॆ
र्पुनं द्रव्विञ्चि वनम्बु वेट्टि मननी पॊलॆडु नीसॆवं जॆ
सिन पुण्यात्मुण्डु पॊवु लॊकमुनकुन् श्री कालहस्तीश्वरा! ॥ 112 ॥

क्षितिनाधॊत्तम! सत्कवीश्वरुण्ड् वच्चेन् मिम्मुलं जूडङ्गा
नतण्डॆ मॆटि कवित्ववैखरिनि सद्यःकाव्यनिर्मात तत्
प्रतिभ ल्मञ्चिनि तिट्टुपद्यमुलु चेप्पुं दातण्डैनन् ममुं
ग्रितमॆ चूचेनु बोम्मटञ्चु रधमुल् श्री कालहस्तीश्वरा! ॥ 113 ॥

नीकुं गानि कवित्व मेव्वरिकि नॆनीनञ्चु मीदेत्तितिन्
जॆकोण्टिन् बिरुदम्बु कङ्कणमु मुञ्जॆं गट्टितिं बट्टितिन्
लॊकुल् मेच्च व्रतम्बु नातनुवु कीलुल् नॆर्पुलुं गावु छी
छी कालम्बुलरीति दप्पेडु जुमी श्री कालहस्तीश्वरा! ॥ 114 ॥

निच्चल् निन्नु भजिञ्चि चिन्मयमहा निर्वाणपीठम्बु पै
रच्चल्सॆयक यार्जवम्बु कुजन व्रातम्बुचॆं ग्राङ्गि भू
भृच्चण्डालुरं गोल्चि वारु दनुं गॊपिंमन् बुधुं डार्तुण्डै
चिच्चारं जमु रेल्लं जल्लुकोनुनॊ श्री कालहस्तीश्वरा! ॥ 115 ॥

दन्तम्बु ल्पडनप्पुडॆ तनुवुनन्दारूढि युन्नप्पुडॆ
कान्तासङ्घमु रॊयनप्पुडॆ जरक्रान्तम्बु गानप्पुडॆ
वितल्मॆन जरिञ्चनप्पुडे कुरुल्वेल्लेल्ल गानप्पुडॆ
चिन्तिम्पन्वले नीपदाम्बुजमुलन् श्री कालहस्तीश्वरा! ॥ 116 ॥